________________
सिरिचंदरायचरिए
૮૩
Jain Education Inter
च जत्तेण रक्खसु, न इमो साहारणो विहंगमो जाणियव्वो अवस्सं एवं आभावई चेव वियाणाहि, एयत्तो तुव पुत्ती सव्वे मणोरहा सहलिस्संति एवं कहिऊण सा कुक्कुडपंजरं रण्णो समप्पेइ । नरिंदो तीए बहूवयारं मण्णमाणो पुल अगत्ती पंजरं वेत्तृणं रायभुवणम्मि समागओ, तेण सहत्थेणेव तं पंजरं पेमलालच्छीए समप्पिअं, सा वि तं लणं लद्धसव्वस्सं पिव परमपमोयं पत्ता । अह वियसंतनयणा पेमलालच्छी पंजराओ तं बाहिरं निक्कासिऊण नियकरयलम्मि ठवित्ता तस्स पुरओ हियेउग्गारे पयडे - कुक्कुडवर ! सोलसवरिसंतम्मि ससुरसंतिओ तुं अज्जम मिलिओ सि, तुव नयराहिवई मम सामी हुवीअ, परंतु दमगेण हत्थगयरयणं पिव विमूढाए मए सो हारिओ, तव्विरहानलपीडिआए मम देहम्मि रुहिरं सूसिअं, सरीरंपि हेड्डिआसेसं संजायं, तह वि तुव रण्णो दंसणं मम न संभू, तुम्ह भूवणो मए किं अवहरिअं ? जओ अज्ज जाव मज्झ मुद्धिं पि सो न कुव्वइ, मं परिणेऊण कुट्ठिस्स दाऊण इओ निम्गओ, अणेण कम्मुणा तस्स किं गउरखं वढिअं, मईओ जम्मो विहलो विहिओ. एरिसं तस्स केण सिक्खविअं, जइ गेहभारं वहिउं असक्को तइया सो इहयं परिणेउं कहं आगओ ? जइ सो परिणीओ तो तक्कालं ममंसि अभावो तस्स कत्तो जाओ ?, विहगुत्तम ! तुम्हकेरनरवइसमो अण्णो को वि निम्मोही मए न दिट्ठो, जो मं परिणेऊण निग्गए समाणे पत्तदुवारेणावि मं न सरेइ, कत्थ आभापुरी ? कत्थ य मम एसा नयरी ? इयं दूरं चित्तं पि तहिं गंतु न सक्केइ । मम पिएण जं कयं तं सत्तू विन समायरेइ, दूरसंठिओ सो एत्थ न आगच्छे अहं पि तत्थ गंतु असक्का, एरिसिं अवत्थं अणुभवंतीए मम वासरा कहं बच्चेइरे ? पक्खिवर !
१. हृदयोद्गारान् । २. अस्थिशेषम् ।
For Personal & Private Use Only
चउत्थो उसो
॥૬॥
www.jainelibrary.org