SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिए ॥१८३॥ Jain Education Inter ठाउं समभिलसेइ, तह वि एयम्मि विसयम्मि तुम्ह आएसो चित्र मम पमाणं, जइ मं न दाहिसि ता इह मम किंपि बलं नत्थि । जओ जणो नियं छागि कण्णं वेत्तणं जहिं नेइ तहिं चैव सा वच्चेइ, एरिसी मज्झ ठिई" । इत्थं कुक्कुडरायस्स वयणाई सुणित्ता सा सिवमाला दीणवयणा गलंतंसुनयणा संजायभूरिदुक्खा य feri aढीकुणित्ता वइ-आभावइ ! देव ! अज्ज मए एस वृत्तंतो वियाणिओ, अह तुं जह वंछेसि तह हैं काहं, तुं जहिच्छं इह चिट्ठसु अज्जच्चिअ मईयसेवा सहला जाया, जओ सोलसवरिसाओ पुव्वं परिणीआए नियभज्जाए समागमो इह समागयस्स तुव होसी, अहं पि मम जीवणं घण्णं जाणामि इअ वट्टं कुणमाणेसुं तेयुं पेमलालच्छीपंणोलिओ मयरज्झयभूवई सयमेव तहिं समागओ । सिवकुमारेण सक्कारिओ सो वएइ-अहं तं पक्खि वेत्तुं समागओ म्हि, नडेस ! जइ पसण्णो होऊण एवं विहगं दाहिसि तइया हं मण्णिस्सं मम सव्वं दिण्णं । तह य मज्झ पुत्ती नीवियदाणं अप्पिअं ति मण्णिऊण जाव जगम्मि तारगमंडलं ताव तव उवयारं मणिस्सामि, अहिगं किं वर्ष १ । नडाहिबो वएइ - सामि ! न इमो पक्खिमेत्तो, किंतु अम्हाणं मणंसि एसो आभायरी राया अस्थि, अ एयं पदाउ न पहुप्पामो, इह वग्घतडीनाओ समावडिओ त्ति वोत्तूर्णं तम्मि विरए सिवमाला भणे - राय ! एयस्स विहंगमस्स निमित्तं अम्हेहिं अणेगराइणो विरोहीकया, विविहा य किलेसा सोढा, तह वि तुम्ह पुत्ती पेमलालच्छी मम सही अत्थि, तओ तीए मईयपाणसरिसस्स एयस्स पयाणम्मि निसे न कुमि, नरवइ ! पसण्णो होऊण एयं पक्खिवरं गिण्हेसु, तुम्हाणं एयस्स य कल्लाणकोडीओ संतु, एयं १. अजां कर्ण गृहीत्वा । २. प्रणोदितः - प्रेरितः । For Personal & Private Use Only) चउत्थो उसो | ॥१८३॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy