SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिण M चउत्थो उद्देसो ॥१८॥ पक्खिराय ! तुम्हकेर-वयणेण वीरमईए सगासाओ छोडाविऊण मए तुं रक्खिओ नरिंदोव्व सेविओय । तो अज्ज जाव सिणेहाइरेगं पयंसिऊण अहुणा किं तुं सिणेहरहिओ जाओ सि ?, पढमं खीरं दक्खविऊण अहुणा किं लडिं दावेसि ?, तुं मम सेवाए पच्चुवयारं किं दास्ससि ?, तुं केण भोलविओ सि ?, जेण एक्कपए चित्र में पइ सिणेहविहीणो संभूओ, कुक्कुडराय ! अहुणा किं एवं कुणेसि ?।। ___अह कुक्कुडराओ नियभासाए सिवमालं वएइ-नडकण्णे ! सयं दक्खा वि एवं कहं भाससि ?, सव्वं अहं मुणेमि, विबुहाणं पीई खणमेत पि न वीसरिज्जइ, तुव पच्चुवयारं काउं एहि सव्वहा असक्को म्हि, तुम्हेच्चयकय-उवयारे बियाणंतस्स मम ताणं दसणेण न कि पि पयोयणं, सव्वं अहं जाणेमि, जओ अहं पि उयरपुत्तिमेत्तं आहारं कुणेमि, न अम्हाणं खणिगो सिणेहो, किंतु नववारिसिओ, सो चइउं अच्चतो असक्कणीओ अस्थि, अण्णस्स हिययगयचिंतं अण्णो न वियाणेइ, तारिसीए विउसीए समागम मुरुक्खो एव चएज्जा, तह वि नडनंदणे ! इह उ एग पवलं कारणं विज्जइ, अओ तुं विमणा मा भवसु, तं च कारणं सुणाहि-"इह मयरज्झयनरिंदस्स पुत्ती पेमलालच्छी मए परिणीआ अत्थि, तेण कारणेण विमाऊए अहं विज्जाबलेण कुक्कुडो विणिम्मिओ म्हि, तं सबवुत्ततं कर्हितस्स मज्झ हिययं पि फाडिज्जंतं पिव हवेइ, किं तु जइ कुविओ दइवो दुक्खं दिज्जा तइया तं सहियव्वमेव, अण्णहा वि न मोक्खो, जिणीसरदेवो तुव कल्लाणं विहेउ, जओ तुं वीरमईए पासाओ मोआविऊण इहं विमलापुर में समाणेइत्था, मम माणसं पि इह १. पार्धात् । ॥१८॥ in Education in For Personal Private Use Only www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy