SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आगच्छिस्सामु, अम्हेच्चयवुत्तंतं तब भत्ता कहं जाणिस्सइ?, कयावि स तं वियाणिस्सइ तो वि तमए न सिरिचंद- बीहियव्वं । जो मसगाणं उबद्दवेण किं गिहवासचागो विहिज्जइ ?, तो तुमं निच्चितमाणसा चिट्ठसु । इस राय चरिणा चीरमईए जुत्तिपुरस्सरं वयणविलासं सुणित्ता गुणावली चिंतित्था-'सासूसहेज्जेण विविहच्छेराई सुहेणं पासिस्सं, जओ तीए पासम्मि बहुविहविज्जाओ संति, तो मम भत्ता मम नाम पि न गिहिस्सइ' इत्थं वियारिऊण ॥३४॥ गुणावली वीरमई साहेइ-सासु ! अहं तुमं सरणं संपत्तम्हि, मम जीविरं तुम्ह आयत्तमस्थि, तव सयलवयणं मम माणणीअं सिया, नवनवकोउगाई मं दंसिउं तुं महेसि, अओ मम चित्तं ताई सयलाई पेक्खिउं ऊसद्देइ । किंतु मम एगा एसा पत्थणा जह मम लज्जा चिट्ठइ तह सव्वहा तुमए पयट्टियव्वं । तुम्हाओ मं अभिण्णं वेएसु. अम्मे ! तुम मज्झ सिरमउडं असि, पसण्णा होऊण अज्जच्चिय मम कोउगं दावेसु, संपयं मम चित्तं तदसणाउरं वइ । जो नच्चणसमए मुहच्छायणं न जुज्जइ, मंतपोगेण मम भत्ता पढमं तुमए वसीकरियव्यो, जह सो मंन दूमेइ, तं च नच्चावि कुद्धाउलो न होज्जा। इत्थं गुणावलिं नियवसवट्टिणि मण्णिऊण वीरमई वयासी'वच्छे ! मम अंतियम्मि ओसोवणी विज्जा विज्जइ, जइ कहेसि, तया समग्गनयरजणे पाहाणसरिसे विहेमि, तया | तुम्ह सामिवसीकरणम्मि का गणणा ? । एहिं तव चित्तं कोउगदंसणे जइ ऊसहेइ तइया सुणसु, अज्जच्चिय दंसणिज्जं कोउगं विज्जइ, इओ अट्ठारससयकोसपमिअभूमीए विमलापुरी नाम नयरी अत्थि, तत्थ 'विइआरिगणो मयरज्झओ नाम राया रज्जं कुणेइ, तस्स तणया पेमलालच्छी लच्छीसरिसा वट्टइ, सव्वंगसुंदरी जा बम्हणा १ कांक्षसे । २ उत्सहते । ३ विजितारिगणः । ॥३४ा Jain Education tema For Personal & Private Use Only www.janelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy