________________
| पढमो | उद्देसो
सिरिचंदरायचरिप
॥३५॥
नियहत्थेणेव निम्मविया दीसइ । तं रायकण्णं अज्जच्चिय रयणीए सिंहलपुराहिवस्स सिंहरहनरिंदस्स नंदणो कणगज्झो नाम परिणेहिइ, बहुविहववंताणं ताणं विवाहमहूसवो अईव पेक्खणीओ अस्थि, जइ तुं मए सद्धिं आगच्छेज्जा ता दंसणारिहं तं कोउगं अज्जच्चेव दोवेमि' इअ सासूए एरिसाणि वयणाई मुणित्ता गुणावली वएइ-अम्मए ! तुं सयलगुणावासा सि, भवारिसी सासू मए पबलसुकयवसेण संपत्ता, किंतु अटारससयकोसं
जाव दूरं एगाइ रयणीइ कहं गम्मिहिइ ?, तत्थसंतियं च कोउगं कहं दीसिहिइ ?, जइ काई देवया होज्ज तया M अप्पेण कालेण तत्य गंतुं पक्कला सिया, माणवो उ कहं तत्थ गच्छेज्जा ? वीरमई क्यासी-वच्छे ! दुरयरपयाणं
नच्चा कह 'वेवसे !, अहं गयणगामिणि विज्जं जाणेमि, जीए पहावेण जामिणीए लक्खजोयणं गंतूणं पच्छा आगच्छामि, कित्तियमेत्तं एवं ?, इमं तु मम इक्कपयतुल्लं वट्टइ, विज्जापहावेण किमवि असझं न मण्णेमि, कायरया न कायव्वा । गुणावली तीए अच्चन्भुयं विज्जापहावं निसमित्ता पत्तपरमाणंदा वएइ-सासू ! एरिसी मणपमोयपयाइणी विज्जा सन्चट्ठसाहिगा साहीणा अस्थि, किंतु अम्हाणं पयाणसमओ कहं मिलिस्सइ ?, जो अहुणा निवई सपरिवारो रायसहाए विज्जइ, दिणयरत्थं जाव सो य तहिं चिट्ठिहिइ, तो य सो नियट्ठाणम्मि समेच्च संझाविहिं च काऊण पढमपहरे गए मम पासायम्मि समागच्छिहिइ, तओ एगं पहरं जाव मए सद्धिं हासविणो काही, पत्ते तइयजामे सो सयणम्मि निद्दामुहं अणुहविस्सइ, तो पच्छिमपहरे समुट्ठाय सो गोसकज्जाई समायरिस्सइ अओ खणमेत्तं पि रयणीए मम अवगासो न, तो अहं तुमए सद्धिं कहं आगच्छिस्सं? ।
१ दर्शयामि । • वेपसे । ३ दिनकरास्तं यावत् । . गोस-प्रभात-प्रभातकार्याणि ।
॥३५॥
Jan Education International
For Personal & Private Use Only
V
I
www.jainelibrary.org