________________
इरे । इत्थं गुणावलीए अहिप्पायं जाणिऊण वीरमई तं अण्णहा काउं विविहवयणजुत्तिं पारंभेइ-मुद्ध ! जाई
कज्जाई इत्थीजणो कुणेइ ताई करिउं पुरिसवग्गो न पहुप्पइ । इत्थीचरियाई अइगहणाई विज्जति, वुत्तं च-- सिरिचंद
गह-सूर-चंदचरियं, ताराचरियं च राहुचरियं च । जाणति बुद्धिमंता, महिलाचरियं न जाणंति ॥३६॥ रायचरिणा
गंगाए वाल्या सायरे जलं हिमवओ य परिमाणं । जाणंति बुद्धिमंता, महिलाचरियं न जाणंति ॥३॥
जओ हरि-हर-बम्ह-पुरंदरा वि इत्यीवसवट्टिणो होत्था, ताहि विविहतवसोसियदेहा मुणिणो वि निया॥३३॥
हीणनीया तयज्झवसाणपरा जाय त्ति लोइयसत्थपसिद्धं दिलुतं के न वेयंति ? । इत्थीणं चरियं के पारं पावेज्जा? । एयम्मि लोगम्मि नारीहि अवंचिया पुरिसा विरला दीसंति । मयभरियाओ ललणाओ विसमं महागिरि आरोहंति, नागरायं पि सवसं निति, कवडपेडिआ जुबईओ भुआहि महासरियं पि तरंति, कलाकुसलाओ ताओ मिगवईहितो विन बीहेइरे, पसण्णचित्ताओ ताओ कप्पतरुसरिसा संति, कुद्धाश्रो वि विसवल्लरीसमाओ सज्जो पाणावहारिणीओ हवंति। जाओ माणिणीओ नियभत्तहितो बोहिति तीए जम्मो कट्टदायगो वियाणियव्यो, थीचरियाई को सिक्खावेइ ? सहावी तेसु सय चिय कुसला हुति । मोरस्स अंडाणि को चित्तेइ ?, हंसस्स गई को अज्झावेइ ? गयंदकुंभत्थलपहरणे हरिणाहिवं को उवएसेइ ?, विणा अब्भासं सहावओ चिय जाइगुणा समुप्पज्जति । तओ तुं पि चंदरायाआ भयं मा संकसु, वच्छे ! रत्तीए अम्हे गयणगामिणोए विज्जाए नहमग्गेण अणेगाई कोउगाई निरिक्खिउंगच्छिस्सामो, तत्थ य नियचित्ताणुऊलपमोयरसं अणुहवेऊण रयणीए असमत्ताए एव एत्थ पच्छा
१ पेटिका-मञ्जूषा । २ सद्यः ।
KAREKARENAKACKERAKAKAR
॥३३॥
Jan Education International
For Personal & Private Use Only
takww.jainelibrary.org