________________
सिरिचंदरायचरिए
॥३२॥
Jan Education Inter
गुणावली वes - अम्मर ! तव वयणं सच्चमेव सिया, तह वि अम्हेहिं देसतर पेक्खिउं कहं गच्छिज्जइ ?, जाओ नारीओ निरंकुसाओ स-तंतचारिणीओ कोउगपेक्खणसीलाओ मणपमोयविहारिणीओ ताओ चैव बहुविदेसे वियरंति
।
भगव ! अहं तु विस्रुद्धकुलसंभवा रायमहिसिम्हि तओ नियपासायाओ पयमेत पि बाहिरं गंतुं अजुत्त, तया देसंतरगमणस्स का वत्ता ?, पुज्जपाए ! तुम्हेच्चयवयणेण कोउगाई पेक्खिउं मम अईक rferer aes, किंतु मोरो नच्चकलं विहेऊण नियचरणाई निरिक्खेइ । जइ असिक्खियं अविण्णायं कंपि आयरामि तइया हं केवलं दुक्खभायणं होमि, जलकुक्कुडो हि जहिच्छं तरि उं पेक्कलो, न कागो । अम्मे ! हं अबला अम्हि पिययमाओ खणमेत्तं पि दूरं ठाउं अक्खमा, तं च सामिं पयारिउं मम मई कहं सिया ? | कुलीणगणाहिं छम्मर हियत्तणेण नियपिओ चेत्र सययं निसेवणीओ अणुवट्टियन्वो य । उत्तं च
वालत्तणम्मि जणओ, जुव्वणपत्ताइ होइ भत्तारो । वुइढत्तणेण पुत्तो सच्छंदत्तं न नारीणं ||३५||
अओ धम्मपत्तीहिं सच्छंदायरणं सव्वहा चयणिज्जमेव । जइवि गूढत्तणेण विहियं कज्जं अवरो न जाणेज्जा तह विससिरविणो सयलवुत्तंत जाणेइरे एव । एवं कए वि तम्मि कयाई तं अकज्जं नियसामी वियाणेज्जा तइया देस - परदेसा मं रक्खिउं समत्था किं होहिरे ?, 'तम्हा नियविरण सद्धि देसंतरगमणं इत्थीणं समुइयं' ति अहं मन्नेमि । पुरिसपक्खि-पवणा सेच्छाचारिणो, तओ ते हि जहिच्छं बच्चे१ समर्थः ।
For Personal & Private Use Only
पढमो
उद्देसो
||३२||
www.jainelibrary.org