SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सिरिचंद-४ रायचरिष ॥३१॥ वि धण्णाओ जाओ विविहकोउगविलोअणरसिगाओ पुत्तीओ पसविरे । आसमुहे हयकपणे दीहकपणे इक्कचरणे गूढदसणधरे विमुद्धदंते मणसे अदट्टणं तुं लोगम्मि मणुअगणणाए कहं अरिहेज्जा ? | तुमं तु भोयणपाणासारायणवेइणी वत्थालंकारविहुसिआ केवलं उयर-फासिणी नियमंदिरम्मि पमोयंती चिट्ठसि, गेहम्मि चिटुंती तुं कुसलत्तणं कह लहेज्जा ?, नीइसत्ये कुसलत्तणं पंचविहं दंसिअं तं जहा देसाडणं पंडियमित्तया य, वारंगणा रायसहापवेसो । अणेगसत्थाण विलोगणं च कोसल्लमूलाई भवंति पंच ॥३३॥ इह देसाडणं पहाणं कहियं, तुमत्तो पक्खिणो वि उत्तमा संति, जो ते गयणम्मि परिअडंता विविह-अच्छेरलगाई विलोयंति । जहा रंको गुलं सुहोवमं मण्णेइ, तह तुमं सव्वं चइत्ताणं एक्कमेव चंदनरीसरं जाणेसि, सिणे हाऽसिणेहवत्तं पि जाणिलं असत्ता सि, जो विएसगामी सो केणवि न वंचिज्जइ, जो वुत्तं दीसह विविहचरितं, जाणिज्जइ सुयणदुज्जणविसेसो। धुत्तेहिं न वंचिज्जइ, हिंडिज्जइ तेण पुढवीए ॥३४॥ अवरे पुणो गेहसूरा मढपंडिआ य बहवो दीसेइरे, किंतु जे विएसम्मि सम्माणं लहेइरे ते च्चिय 'ओयसिणो विउसा य विरला संति । जं किंपि अण्णेसि दिज्जा तं पत्तस्स अत्थस्स फलं, जं च विविहदेसंतरत्थ-कोउगाई विलोइज्जति तं चिय जीवियस्स सहलत्तणं विण्णेयं । इअ वीरमई वयणाई समायण्णिऊण १'भाश्चर्याणि । २ भोजस्विनः । ॥३१॥ Jein Education internal For Personal & Private Use Only Jww.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy