________________
सिरिचंद-४
रायचरिष
॥३१॥
वि धण्णाओ जाओ विविहकोउगविलोअणरसिगाओ पुत्तीओ पसविरे । आसमुहे हयकपणे दीहकपणे इक्कचरणे
गूढदसणधरे विमुद्धदंते मणसे अदट्टणं तुं लोगम्मि मणुअगणणाए कहं अरिहेज्जा ? | तुमं तु भोयणपाणासारायणवेइणी वत्थालंकारविहुसिआ केवलं उयर-फासिणी नियमंदिरम्मि पमोयंती चिट्ठसि, गेहम्मि चिटुंती तुं कुसलत्तणं कह लहेज्जा ?, नीइसत्ये कुसलत्तणं पंचविहं दंसिअं तं जहा
देसाडणं पंडियमित्तया य, वारंगणा रायसहापवेसो । अणेगसत्थाण विलोगणं च कोसल्लमूलाई भवंति पंच ॥३३॥
इह देसाडणं पहाणं कहियं, तुमत्तो पक्खिणो वि उत्तमा संति, जो ते गयणम्मि परिअडंता विविह-अच्छेरलगाई विलोयंति । जहा रंको गुलं सुहोवमं मण्णेइ, तह तुमं सव्वं चइत्ताणं एक्कमेव चंदनरीसरं जाणेसि, सिणे
हाऽसिणेहवत्तं पि जाणिलं असत्ता सि, जो विएसगामी सो केणवि न वंचिज्जइ, जो वुत्तं
दीसह विविहचरितं, जाणिज्जइ सुयणदुज्जणविसेसो। धुत्तेहिं न वंचिज्जइ, हिंडिज्जइ तेण पुढवीए ॥३४॥
अवरे पुणो गेहसूरा मढपंडिआ य बहवो दीसेइरे, किंतु जे विएसम्मि सम्माणं लहेइरे ते च्चिय 'ओयसिणो विउसा य विरला संति । जं किंपि अण्णेसि दिज्जा तं पत्तस्स अत्थस्स फलं, जं च विविहदेसंतरत्थ-कोउगाई विलोइज्जति तं चिय जीवियस्स सहलत्तणं विण्णेयं । इअ वीरमई वयणाई समायण्णिऊण
१'भाश्चर्याणि । २ भोजस्विनः ।
॥३१॥
Jein Education internal
For Personal & Private Use Only
Jww.jainelibrary.org