________________
सिरिचंद रायचरिष
पढमो उद्देसो
॥३०॥
पसवेइ, सियाली अणेगे पुत्ते पसवए, कत्थरिगा मिगा कत्थई कयावि य लहिज्जंति, अण्णो हरिणवग्गो बहुसो दीसइ । तम्हा तव पुत्तो चंदो कत्थ ? मंदमइणो अण्णे नरा कत्थ ? अवरे सव्वे रायाणो तुम्हकेरपुत्तम्स चंदरायस्स चरणनहसरिसा एव सति । जहि गयंदो तुलिज्जइ तत्थ गद्दहो तस्संगई कहं अरिहेइ ? । जत्थ सुरतरुसरिच्छा रुक्खा रेहिरे तत्थ करीरस्स का गणणा ?। तुम्ह तणयं चंदरायं सामि पावित्ता अहं निय जम्मं सहलं मण्णेमि । मम भग्गुदयाओ जो भत्ता मिलिओ सो मम देवव्व पूयणीओ अस्थि । भोयणसमए जं भायणे समागयं तं पक्कन्नं विष्णेयं ति । तओ वीरमई साहेइ-गुणावलि ! जंतुं वएसि तं सच्चमेव, मम पुत्तो चंदराओ गुणोत्तमो अस्थि, किंतु बहुरयणा पुढवी सिया। चंदरायाओ वि अडिगगुणोवेआ पुरिसा अणेगे संति । जइ तुमं देसभमणं करती तया तव विसेसविण्णाण हुँतं, केवलं तुं आभापुरि वेएसि तो अण्णनयराई कह जाणेज्जसु ?, रमणिज्जाऽरमणीअविवेगो तव दुल्लहो, तो तुम्ह जम्मं विहलं चेव जाणामि, एयम्मि तुमए कोहो विन विहेयव्यो । जइ इमम्मि समए सव्वविण्णाणकुसलाए मारिसीए सासूए संपत्ताए देसंतरं न पेक्खिहिसि तया तुं कइया देखिस्ससि । एण्डि पि संकोयं धरेसि, तो तुं सव्वहा 'कोऊहलवियाणणविमुहा विज्जसि, अलं बहुणा वृत्तणं, तव जम्मो वणपुप्फ पिव निरत्थओ गच्छइ । जइ तुं विविहदेसायारे न पासेहिसि तया माणवभवं सहलं कहं काहिसि ?। अहिणवतित्थ-गिरिवर नगर-निवेस-कुड-सरिया-उज्जाण-वणखंड-नरवरनरवइवहु-विविहविणोय-गीय-नच्च-तुरिय-पवित्तचरित्ताई जे निरिक्खेइरे ते नरा धण्णा । ताओ जणणीओ
१ गजेन्द्रः । २ कुतूहल० ।
॥३०॥
Jain Education intery
For Personal Private Use Only
ww.jainelorary.org