SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरि० ॥२९॥ Jan Education International अह गुणावली साइ- पुज्जे ! केवलं विमूढमई अहमिह तुमए कहं नाया ?, अहं विउसिम्हित्त सच्चं अवगच्छामि, अहिगं किं वयामि ! ससलाहा सव्वहा अणुइया । जओ वृत्तं परवृत्ता गुणा जस्स, निग्गुणो वि गुणी सिया । इदो विलहुओ होइ, सयं पंक्खाविए गुणे ॥ ३२ ॥ जणणि ! तुव पुत्तो मम भत्ता अस्थि, एयम्मि तिहुवणम्मि एयस्स सरिमो अण्णो कोवि नरो नत्थि, निम्मगुणनियर भरिएण तारिसेण सामिणा अहं अप्पाणं कयपुण्णाणं जगाणं पहाणयमं मण्णेमि, तहवि तुं मईयजम्मणं कहं विगोवेसि ? । वीरमई वैज्जरेह वच्छे ! सावहाणत्तणेण मम वयणं सुणाहि नियमणंसि मा एवं मोज्ज, तुम्हकेरसामिणो चंदरायस्स का गणणा !, तं को परिजाणेज्जा ?, जइ अवरे पुरिसे निरिक्खेज्जा तया तत्र गव्वो न होज्जा, कूपमंडूओ सागरतरंगे कहं जाणेइ ?, कुज्जानारी रइरूवविभूई कहं वेएइ ?, जो नारिएलफलासाय न जाणाइ तस्स कक्कडीफलाई महुराई हुंति, नयरजणाणं विश्वं वणेयरो कहं जाणेज्जा ? जो कंबलं परिहाइ सो पट्टसुयवसणाणंद कहं लहेज्जा ?, जेण पवहणाई न विलोइयाणि तस्स तरणद्वं तुंबिगा चैव पिया होइ, तेल्लिगवसहो हलकरिसणं कहं जाणेज्जा ?, वच्छे ! तुमं मंचिगामंकणव्व सव्वहा अबुहा सि, जओ लोगम्मि एयारिसा इक्किक्कपुरिसा संति, जे रूवसंपयाहिं पच्चक्खं अहिणवरइपइ - पुरंदरा इव दीसंति । इत्थं सासूवयणाई सृणित्ता गुणावली वएइ-जणणि ! मं एवं मा वयाहि, अण्णे चंदरायार्हितो अहिगरूवसंपत्तिसालिणो होहिरे, किंतु तुम्हेच्चय कुलुज्जोयगरो चंदसरिसो इक्को एव चंदराओत्ति । सीही उ एक्कमेव पुत्तं १ स्वश्लाघा । २ प्रख्यापिते ३ कथयति ४ मकुः मांग For Personal & Private Use Only पढमो उद्देसो ६९ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy