________________
सिरिचंदरायचरि०
॥२९॥
Jan Education International
अह गुणावली साइ- पुज्जे ! केवलं विमूढमई अहमिह तुमए कहं नाया ?, अहं विउसिम्हित्त सच्चं अवगच्छामि, अहिगं किं वयामि ! ससलाहा सव्वहा अणुइया । जओ वृत्तं
परवृत्ता गुणा जस्स, निग्गुणो वि गुणी सिया । इदो विलहुओ होइ, सयं पंक्खाविए गुणे ॥ ३२ ॥ जणणि ! तुव पुत्तो मम भत्ता अस्थि, एयम्मि तिहुवणम्मि एयस्स सरिमो अण्णो कोवि नरो नत्थि, निम्मगुणनियर भरिएण तारिसेण सामिणा अहं अप्पाणं कयपुण्णाणं जगाणं पहाणयमं मण्णेमि, तहवि तुं मईयजम्मणं कहं विगोवेसि ? । वीरमई वैज्जरेह वच्छे ! सावहाणत्तणेण मम वयणं सुणाहि नियमणंसि मा एवं मोज्ज, तुम्हकेरसामिणो चंदरायस्स का गणणा !, तं को परिजाणेज्जा ?, जइ अवरे पुरिसे निरिक्खेज्जा तया तत्र गव्वो न होज्जा, कूपमंडूओ सागरतरंगे कहं जाणेइ ?, कुज्जानारी रइरूवविभूई कहं वेएइ ?, जो नारिएलफलासाय न जाणाइ तस्स कक्कडीफलाई महुराई हुंति, नयरजणाणं विश्वं वणेयरो कहं जाणेज्जा ? जो कंबलं परिहाइ सो पट्टसुयवसणाणंद कहं लहेज्जा ?, जेण पवहणाई न विलोइयाणि तस्स तरणद्वं तुंबिगा चैव पिया होइ, तेल्लिगवसहो हलकरिसणं कहं जाणेज्जा ?, वच्छे ! तुमं मंचिगामंकणव्व सव्वहा अबुहा सि, जओ लोगम्मि एयारिसा इक्किक्कपुरिसा संति, जे रूवसंपयाहिं पच्चक्खं अहिणवरइपइ - पुरंदरा इव दीसंति । इत्थं सासूवयणाई सृणित्ता गुणावली वएइ-जणणि ! मं एवं मा वयाहि, अण्णे चंदरायार्हितो अहिगरूवसंपत्तिसालिणो होहिरे, किंतु तुम्हेच्चय कुलुज्जोयगरो चंदसरिसो इक्को एव चंदराओत्ति । सीही उ एक्कमेव पुत्तं १ स्वश्लाघा । २ प्रख्यापिते ३ कथयति ४ मकुः मांग
For Personal & Private Use Only
पढमो
उद्देसो
६९
www.jainelibrary.org