SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिण ||રા तुं अईव मुद्धा सि, अप्पणो हियं न जाणेसि । इत्थं वीरमईए मम्मवयणाई सोच्चा गुणावली वएइ-अम्मे ! तुम अहं जणणीसरिसं गणेमि, अवराहरहियं में किं निदसि ?, मम किं नूणया अस्थि ? गय-तुरंग-रह-सुवण्ण-रयणदुऊलपमुहाई मणवंछियाइं सव्ववत्थूई विज्जति, मम परिवारवग्गो वि सइ अणुऊलत्तणेण में पडियरेइ, पबलपुण्णुदएण तुम्हारिसी सासू वि सययं मे हिओवएसपरा संपत्ता, तो हंस-जम्मणं कयत्थं चिय मण्णेमि, मारिसी सुकयसालिणी अन्ना कावि नत्थि । तओ वीरमई तीए हत्थं वेत्तृण वएइ-पुत्ति ! तु सव्वहा मुद्धा दीसइ, ममकेरवयणरहस्सं किंचि वि तुमए न विण्णाय, ओट्टपकंपणेण हिययगयभाववियाणगा संसारे विरला संति । किं च एयम्मि लोगम्मि सव्वगुणेहितो बुद्धिगुणो अइदुल्लहो सिया । न दव्वं दवमिच्चाऽऽह, बुद्धिसज्झं इमं मयं । तम्हा बुद्धिगुणो सझो, पुव्वमेव हियस्थिणा ॥३०॥ गुणा सएव पुजंति, न रूवं न कुलं तहा । गुणाणमज्जणे लोगा, पयति जो सया ॥३१॥ मुरुक्खो एव धणोवभोगं महेइ, को वि रूवेण हरिसेइ, किंतु तं न सोहणं, उत्तमा उ निम्मलगुणेहिं तूसंति, तुं पुप्फ पिव सुउमाला सि, केवलं सण्हदुअल्लाई परिहाउं जाणासि, किंचिम्मेत्तं पि तव बुद्धिबलं नत्थि, एगओ चउरो वेआ एगओ य बुद्धिकोसलं एयं उभयं तुं तुल्लं जाणेसि, किंतु विउसा एव एएसि भेयं वियाणेइरे । तुं सयंचिय अप्पाण वि बुहं मण्णेसि, अहं तु तुमं पसुसरिसं जाणेमि, वयणमेत्ते एव तुव कुसलत्तणं सिया, एगेणेव वयणेण मए तुम परिक्खियासि । १ साध्यः । २ सूक्ष्मदुकूलानि । ॥२८॥ Jein Education internal For Personal Private Use Only library.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy