________________
सिरिचंदरायचरिण
||રા
तुं अईव मुद्धा सि, अप्पणो हियं न जाणेसि । इत्थं वीरमईए मम्मवयणाई सोच्चा गुणावली वएइ-अम्मे ! तुम अहं जणणीसरिसं गणेमि, अवराहरहियं में किं निदसि ?, मम किं नूणया अस्थि ? गय-तुरंग-रह-सुवण्ण-रयणदुऊलपमुहाई मणवंछियाइं सव्ववत्थूई विज्जति, मम परिवारवग्गो वि सइ अणुऊलत्तणेण में पडियरेइ, पबलपुण्णुदएण तुम्हारिसी सासू वि सययं मे हिओवएसपरा संपत्ता, तो हंस-जम्मणं कयत्थं चिय मण्णेमि, मारिसी सुकयसालिणी अन्ना कावि नत्थि । तओ वीरमई तीए हत्थं वेत्तृण वएइ-पुत्ति ! तु सव्वहा मुद्धा दीसइ, ममकेरवयणरहस्सं किंचि वि तुमए न विण्णाय, ओट्टपकंपणेण हिययगयभाववियाणगा संसारे विरला संति । किं च एयम्मि लोगम्मि सव्वगुणेहितो बुद्धिगुणो अइदुल्लहो सिया ।
न दव्वं दवमिच्चाऽऽह, बुद्धिसज्झं इमं मयं । तम्हा बुद्धिगुणो सझो, पुव्वमेव हियस्थिणा ॥३०॥
गुणा सएव पुजंति, न रूवं न कुलं तहा । गुणाणमज्जणे लोगा, पयति जो सया ॥३१॥ मुरुक्खो एव धणोवभोगं महेइ, को वि रूवेण हरिसेइ, किंतु तं न सोहणं, उत्तमा उ निम्मलगुणेहिं तूसंति, तुं पुप्फ पिव सुउमाला सि, केवलं सण्हदुअल्लाई परिहाउं जाणासि, किंचिम्मेत्तं पि तव बुद्धिबलं नत्थि, एगओ चउरो वेआ एगओ य बुद्धिकोसलं एयं उभयं तुं तुल्लं जाणेसि, किंतु विउसा एव एएसि भेयं वियाणेइरे । तुं सयंचिय अप्पाण वि बुहं मण्णेसि, अहं तु तुमं पसुसरिसं जाणेमि, वयणमेत्ते एव तुव कुसलत्तणं सिया, एगेणेव वयणेण मए तुम परिक्खियासि ।
१ साध्यः । २ सूक्ष्मदुकूलानि ।
॥२८॥
Jein Education internal
For Personal Private Use Only
library.org