________________
पुणो भवओ संगमो अईव दुल्लहो होही, जेण अम्हाणं विओगो कारिओ, तस्स मुहम्मि धृलीपवखेवो होउ, सिरिचंद
पिय ! तुं कुलहीणाए नडकण्णाए सिवमालाए रत्तो, तओ इमं भवियं पासायं मोत्तूणं गच्छसि,, किं तु तुह रायचरिणा विरहग्गिजाला जलहरजलधाराहि पि संति न पाविहिइ, दुद्दइन्वेण अम्हाणं अणुवमं मुहं न सोढं । ॥१५॥
वजेण निम्मियं नृणं, विहिणा ह्यियं मम । अण्णहा भिज्जए किं न, एरिसे संकडे वि हा !! ॥५८|| देव ! तुम नमंसित्ता, पत्थेमि हं मुहं मुहुँ । एरिसं मम सत्तुस्स, दुहं देहि कया वि मा ॥५९॥ तुम्ह सिणेहवक्काई फुरिस्संति मणे मम । सल्लल्ब ताणि पीलं मे, करिस्संति अहोणिसं ॥६॥ रुक्खाओ पडियं पत्तं, पुणो तत्थ न चिट्ठइ । तह नाह ! गए तुम्मि, संजोगो पुण दुल्लहो ॥६१॥ दूरं गामी तुमं नाह!, कया वि में सरिज्जसु । दयं किच्चा पुणो एत्थ, आगच्छेज्जा निए घरे ॥१२॥ जह रुक्खं विणा' मूलं, सुस्सइ तह एत्थ हि । विओगे तुम्ह देहं मे, तारिसं नाह ! जाणसु ॥६३॥ दंसणं तुब कंखेमि, इह थिआ वि सव्वया । देयं मे दंसणं सिग्छ, अण्णहा न हि जीवियं ॥६४॥ एयं चेव हि मे दुक्खं, भवंतं पडिवासरं । भमाडिहिन्ति जेणेह, नडा इमे धणद्विणो ॥६५॥ सामिविओगदुक्खं हं, सहिस्सामि परंतु मे । सासूदिण्णं महादुक्खं, असहेज्जं अरे सया ॥६६॥ सामि ! इह थिअस्सावि, तव सोक्खं न विज्जइ । ससप्पे हि गिहे वासो, पाण संसयदायगो ॥६७||
अओ पिय ! विहि-निसेहभमिअचित्ता अहं अस्सि" त्ति गुणावलीए वयणाई सोच्चा कुक्कुडो चरणनहेण भूमीए लिहिऊण तं विबोहेइ
॥१५॥
Jan Education International
For Personal & Private Use Only
Twww.jainelibrary.org