________________
सिरिचंदरायचरिप
।।१५२।।
Jain Education Intern
तर नेहाणुरत्तो हं, दूरत्थिओ वि कत्थइ । स रिस्सं हि तुमं निच्चं सुद्धरागो न तुइ ॥ ६८ ॥ दूरत्थि पि मण्णेज्जा, समीवत्थं नियं पियं । धरियव्व सचित्तम्मि, अहं पिए ! तए सया ॥ ६९ ॥ नरतं नडवुंदाओ, धुवं हि मे भविस्सह । चिंता तए न कायव्वा, वीस रिस्सं तुमं नहि ॥ ७० ॥
इअ कुक्कुडलिहियक्खराई वाइऊणं किंचि सत्थमाणसा सा मंतिणो पंजरं समप्पित्ता भणे-मंति ! एयं पंजरं वेत्तणं मईअसासूए हत्थम्मि देसु । तओ गहियपंजरो मंती समुत्थाय वीरमईए समीवं गंतूणं ती कुक्कुडपंजरं समप्पे, सा वि तं नडाहिवइस्स दासी । मणवंछियलाहेण नडमंडलं पि भूरिपमोयभरभरियं संजायं । तओ ते सव्वे वीरमई पणमिऊण नियद्वाणं गच्छित्था । अह गहियपंजरा सिवमाला नियावासं समेच्च महापुरिसारिहसेज्जाए पंजरं ठवेइ, तओ सा नियजणगसमेआ पणामं काऊणं तं तंबचूलं वएइअज्जतमम्हाणं, नाहो कोवि न भूयले । राय ! अज्ज वयं सव्वे, जाया नाहजुआ धुवं ॥ ७१ ॥ तुं नरिंदो वयं सव्वे, पयाओ तुव आसिमो । नवनवरसाणंदो, तुम्ह किवाइ होहि ॥ ७२ ॥ भूरिपुण्ण पहावेण, तुम्हारिसाण संगमो । लब्भए जेण लोगम्मि, दुल्लहा साहुसंगई ॥ ७३ ॥ राय ! अज्जपभिई पढमं भवंतं थुणिऊण पच्छा अण्णे नरवइणो थुणिस्सामो जओजोगं विहाय को मूढो, थुणेज्ज अवरं जणं । चिच्चा खीरं जलं खारं को हि पिविउमिच्छ ॥७४॥ नरिंद ! सव्वया आणंदनिमग्गेण तुमए चिंतारहिएण होयव्वं ति सविणयं भणित्ता कुक्कुडरायस्स अगओ महुरे दालिमाइसाउपयत्थे दुक्केइ, सो वि चंचूए जहिच्छं तं खाइउं लग्गो, तहवि पियावियोगदुहि
For Personal & Private Use Only
बीओ उसो
॥१५२॥
www.jainelibrary.org