________________
सिरिचंदरायचरिण
सो
॥१०७॥
| वट्टइ, इमीए आभापुरीए मम य नाहो अस्थि, मज्झ सासए मंतबलेण एसो कुक्कुडत्तणं पाविओ, एअस्स वुत्ततो || बहुवित्थरिओ अत्थि, तुम्ह पुरओ कियंत साहेमि ?, पुव्वजम्मम्मि मए किमबि अमुहं कम्मं समायरिअं तेण एहि एरिसं फलं लद्धं, मुणिवर ! अओ अहं पंजरमज्झथिअं इमं रक्खेमि, इमं सामण्णं तंबचूलं मण्णमाणेण तुमए मम उवएसो दिण्णो, तं तु जुत्तमेव किंतु अयं कुक्कुडो मम पाणेहितो वि अहिगो पिओ अत्थि । समणपुंगवेण भणि-साविगे ! इमं वुत्तंत अयाणंतेण मए इमं साहारणपक्खि वियाणिऊण तुम्ह एयं कहियं, तुव सासूए इम अणुइथं कयं, चंदराओ चंदो विव आणंदजणगो अत्थि, भुवणम्मि एरिसो नरिंदो अन्नो कोवि नत्थि, तहवि अस्स एयारिसी अवत्था जाया, 'विचित्ता खलु कम्मुणो गई', तह वि एयम्मि विसए तुमए रोस-विसाए मोत्तणं धम्माराहणं कायव्वं, रोयणं च न विहेयव्वं, तव सीलपहावेण मुहं होहिइ, कम्माणं पुरओ कास वि वलं न फुरेइ, जया जगपसिद्धा चंदाइच्चहरि-हर-सक्काइणो वि कम्मवसायत्ता चडण-पडणाइ पावेइरे तया अन्नेसिं का गणणा ?, कम्मेण जं किज्जई तं अण्णहा विहेउं अण्णो को वि न पह, तम्हा विसायं चइत्ताणं मणवंछियसिद्धीए विसेसेण धम्माराहणम्मि चित्तं दायव्चं, जो वुत्तं
जावऽन्नं चिंतिज्जइ, पयत्थजायं असासयमसारं । ताव वरं चिंतिज्जइ, धम्मोच्चिय सुहयरो बंधू ॥१७॥ जाव न दुक्खं पत्तो, पियबंधवविरहिओ य नो जाओ। जीवो धम्मक्खाणं, भावेण न गिण्हए ताव ॥१८॥ ता पमायं पमोत्तूणं, कायब्वो होइ सब्वहा । उज्जमो चेव धम्मम्मि, सब्बसोक्खाण कारणे ॥१९॥ इयं हियसिक्खा हिययम्मि सएव धरियव्वत्ति वोत्तण मुणिवरो अण्णहिं विहरित्था। तओ गुणावली मुणि१ धर्माख्यानम्-धर्मवार्ताम् ।
॥१०७॥
Jein Education in
For Personal Private Use Only