________________
सिरिचंदरायवरिप
॥१०६॥
Jain Education Interna
उब्वेगो न करणीओ । उत्तं च-
देवरस मत्थण, पाडिऊण सव्वं सहति कापुरिसा । देवो वि ताण संकइ, जेसि टओ परिप्फुरद || १५ ॥ taire वीर ! हियम्मि जिर्णिदवरं सुमरेसु, परमपयदायगं च पंचपरमेट्टिमहामंत सएव झाएहि, जओपंचनमोक्कारसमा, अंते वच्चंति जस्स दस पाणा । सो जइ न जाइ मोक्खं, अवस्सं वेमाणिओ होइ ||१६|| इच्चावयणेहिं गुणावली कुक्कुडरायं आसासित्ता अप्पाण पि 'धीरवेइ, तं पंजरं देवालयं पिव अच्चेइ, खणं पि दूरंगया सा पत्रपंर्ति कंपावतं तं निरिक्खिऊण सिग्धं तत्थ समागंतूणं तस्स रक्खणपरा हवइ, मुहुं मुहुं तप्पक्खाई करकमलेण फरिसेइ, तस्स गुणे सुमरंती चित्तपसण्णत्तणं पावित्था ।
अह अण्णा तत्थ एगो मुणिराओ भिक्खानिमित्तं समुवागओ, आगच्छंतं तं मुणिवरं पेक्खिऊण गुणावली बहुक्कारपुव्वयं दोसरहियउत्तममोअगे पडिलंभीअ, गहियसमुइयभिक्खो स मुणी पंजरसंठिअं कुक्कुड़ विलो -
गुणावलं पुच्छित्था - 'अहो ! किमहं अणकारणं इमं खगबंधणं विहिअं, अणेण पक्खिणा को तुव अवराहो fare ?, जेण एस पंजरम्मि निक्खित्तो, तुं एवं जाणेसि, - एसो सुवण्णपंजरत्थिओ अस्थि, किंतु इमो कारागार - dri अणुभवे, तम्हा एअं विहंगमं बंधणाओ विमोएस, हिंसगपाणिपालणं जीववहकारणेण परिणामे अणद्वजणगं कट्टि, पभायम्मियं अस्स मुहदंसणं पि पावाय जायए, तम्हा एवं न कायव्वं' ति मुणिवरगिरं सुणिऊण गुणावली वयासी - समणवर ! भवंतेण सच्चं वृत्तं, किंतु न एसो कुक्कुडो साहारणो, अयं तु अस्स रायमंदिरस्स अहिवई
१ धीरयते ।
For Personal & Private Use Only)
....
बीओ
उद्देसो
॥१०६॥
www.jainelibrary.org