________________
सिरिचंदरायचरिण
बोओ उद्देसो
॥१०८।
रायवयणाई सुमरंती विसेसेण धम्माराहणं विहेइ, तंबचूलं च ससिणेहं रक्खेइ, नियऽण्णाणविहियं अकिच्चं सुमरिऊणं कयाइ पच्छायावं कुणेइ । अह कुक्कुडीओ चंदराओ पच्चूससमयं सूयंतो "कुकडुकु" ति किच्चा रवेइ। तइया गुणावली सिग्धं जग्गेइ, 'कुकडुकुत्ति सई बवंतं नियप्पियं पासिऊणं नयणंसुधारं मुंचती दुहियहियया वयासो-नाह ! एरिसं सदं कुणंतस्स तुव मणंसि दुक्खं न होज्जा, किंतु तुम्हेच्चयसह मुणंतीए मज्झ हिययं वज्जाहयं पित्र 'दुहा विआरिज्जइ, पिय ! पुव्वं तुं कुक्कुडझुणिं सोचा निदारहिओ पच्चहं होत्था, अहुणा तुं चेव तेहि विरावेहि जणे जग्गावेसि, हा !! हा !! दुट्टदेव्वेण किं कयं ?, धिरत्यु दइव्वं, जेण एसो महाराओ वि एरिसिं अवत्थं पाविओ । सामि ! कयाई तुम्ह विरावे समायण्णिऊण भवओ विमाया भिसं पमोयं पावेज्जा, किंतु ते एव सद्दे मुणमाणीए मम हिययं बाणेणय भिज्जइ, अओ पुणरुत्तं एयारिसे सहे मा वयाहि । एवं गुणावलीवयणाई निसमित्ता तीए अहिप्पायं मुट्ठ वियाणंतो वि तिरिक्खभाव-मावण्णो कुक्कुडो पच्चुत्तरं न देइ । ___अह एगया पंजरत्थं कुक्कुडं वेत्तुणं गुणावली नियपासायगवक्खम्मि समुववेसित्ता समयं अइक्कमेइ, तयाणि गवक्खहिम्मि गमणागमणं कुणंता पउरजणा तंबचूडेण निरिक्खिा , ते वितं पेक्खी, तो ते परुप्परं वट्टालावं कासी । तं पउरवटै सुणतो तंबसिहो गुणावलिं पइ पेक्खइ, तइयावियाणियअण्णुण्णभावा ते दोण्णि वि 'नेत्तंसुधाराकिलिन्नदेहा जाया। लोगा य मिहो बुवंति-अरे !! अम्हाणं सामी चंदराओ बहुदिणाओ कहं न दीसइ ?, ससहरविहीणं गयणं पिव चंदरायं विणा एसा नयरी पउराणं नयणाणंदं न जणेइ, तइआ अण्णो को वि तस्स सन्निहिम्मि
१ द्विधा विदार्यते । २ नेत्राश्रुधाराक्लिन्नदेहा ।
॥१०८
Jan Education in
For Personal Private Use Only
www.jainelibrary.org