________________
सिरिचंदरायचरि
• ॥७२॥
Jain Education Interna
म निओ भूवई विवोहिओ - सामि ! वइएसिआणं एएसिं मंतीणं पत्थणं निष्फलं मा कुणसु, जइ निरासा एए पच्छा गच्छिहिरे तया अम्हाणं पि का सोहा ?, पुणो कणगज्झयकुमारो पेमलालच्छि परिणेडिइ तो अम्हाणं विमलापुरीनरिंदेण सद्धिं सिणेहो परं बुढि पाविहिइति नियनरवई विष्ण विऊण पडिकूलम्मि तम्मि लाओ वि मए तेण विवाहो अंगीकराविओ, तयणंतरं नालिएरं गिव्हिऊण सव्वेसि पोष्फल- तंबोलीदलाई दिण्णाई, तेण सिद्धमणोरहा ते मंतिणो परमसंतोसवंता जाया तओ तं मंतिचक्कं मं वयासी- मंतिप्पवर ! विवाहं अंगीकुणतेण भवंतेण अम्हे अणुगहिआ, परंतु इयाणि अम्हाणं कुमारख्वं दावेसु, जेण अम्हे नियसामिणो अंतिगं गंतूण - जहत्थियकुमाररूवं निवेएमो, पेमलालच्छी वि तं परिणेऊण कयत्था भविस्सर । अण्णं च अम्हाणं पिचित्तं कुमारख्वदंसणे ऊसुइयं वह, तओ कुमारदंसणेण अम्हे पसण्णनयणा होमो तह कुण, इत्थं ताणं निबंधं वियाणिऊण 'निअर्डि किच्चा मए ते भणिया- हे मंतिवरा ! अम्हाणं पि कुमारदंसणं दुल्लई अत्थि, स उ अहुणा माउलगेहम्मि चिट्ठा, तं च थाणं इओ सड्ढजोयणसयं दूरं वह, तस्स कुमारस्स संनिहिम्मि केवलं धाई माया वसई, तत्थ वि सो भूमिरम्मि ठिओ विलसेइ, तस्स अज्झावगो वि अणिरिक्खियतयाणणो वाहिरं संठिओ चैव तं अज्झावेर, तया तुम्हाणं तदंसणाहिलासो कह 'सहलिस्सा 2, आइच्चकिरणा तं फरिसिउं न सक्का तया तुम्हाणं का कहा ?, इत्थं पबोहिया वि कुमारदंसणस्साग्गहं न चे - इरे । तया तं मंतिचक्कं हं मम गेहम्मि नेसी, तओ ते कयतेल्लमद्दणा सुरहिजलं विहियमज्जणा चर्दिणाईहिं
१ निकृतिम् मायाम् । २ सफलिष्यति ।
For Personal & Private Use Only
बीओ उद्देसो
॥७२॥
www.jainelibrary.org