________________
सिरिचंदरायवरि
॥७२॥
Jain Education International
सव्वं सुहसज्जं होज्जा, पुणो इमे दूरदेसाओ समागया मंतिणो संति ते वि निरासा न कायव्वा, तेसिं च मणोरहो सामिणा पूरियव्वो, किं च अम्हाणं अपत्थिओ एव इमो विवाहसंबंधों संपत्तो, तओ अयं अंगीकरियन्वो, कुलदेवयं समाराहित्ता कुमारदेहं नीरुयं काहामो, एत्थ अण्णवियारो न कायच्वो, सव्वं सोहणं भविस्स, ओ अहुणा विवाहनिसेहो न कायव्वो ' दइव्वलद्धस्स परिच्चागो विउसेहिं न विहेयव्वो' त्ति नीइनिउणसमायरियपदम्मि चलमाणाणं अम्हाणं न कावि हाणी, राय ! एयम्मि कम्मम्मि कावि चिंता तुमए न करियव्वा । मम वयणं निसमिऊण भूवइणा अहं भणिओ-मंति ! कूडकम्मम्मि मम मई न पसरेइ. तुम्ह जं रुच्च तं कुण, एयमिकज्जम्मि ठाउं अहं न इच्छामि, इत्थं अम्हाणं विवाए जायमाणे मयरज्झयमंतिणो समागंतूण कयंजळिणो भणित्था - नरिंद ! इयंता वासरा वट्टालावेणेव मुद्दा गमिआ, संपयं पितुं वियारनिमग्गो दीस, अम्हाणं किंपि पच्चुत्तरं न दिज्जर, जइ तुव अणिच्छा सिया तया बलाओ पीई न होइ, किंतु अम्हाणं वयणं सुणेहि जइ तुम्ह कुमारो अन्नं शयकुमारिं परिणेहि, तया अम्हेर्हि सह को विरोहो ?, जं अम्हेच्चय- नरीसरकणं न परिणेहिज्जा । रायपुत्त्रेण रायपुत्ती परिणेयब्वत्ति लोगपसिद्धो ववहारो, तुमं तु कंपि नूयणं पद्ध विहे उज्जओ सि, अम्हाणं च रायकुमारी तुम्ह नंदणस्स भज्जतणेण पकप्पिआ जइ सा उ अण्णस्स रायकुमारस्स दिज्जिहिर, तो तुम्हाणं पि लज्जागरं किं न होहिइ ?, लच्छीदेवी सयं चिय स-घरं आगच्छेज्जा, तया तं को 'विष्णू निवारेज्जा ?, तओ - दक्खो वितुं विभंतचित्तो मा भवेहि, अज्जवि अम्ह केरवयणं माणणीअं, जओ संपत्तावसरो एसो विसेसविऊहिं न जहियव्वो । इअ मंतिगिरं सोच्चा चंदनरीस !
१ विशः ।
For Personal & Private Use Only)
बीओ
उद्देसो
॥७१॥
www.jainelibrary.org