SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायवरि ॥७२॥ Jain Education International सव्वं सुहसज्जं होज्जा, पुणो इमे दूरदेसाओ समागया मंतिणो संति ते वि निरासा न कायव्वा, तेसिं च मणोरहो सामिणा पूरियव्वो, किं च अम्हाणं अपत्थिओ एव इमो विवाहसंबंधों संपत्तो, तओ अयं अंगीकरियन्वो, कुलदेवयं समाराहित्ता कुमारदेहं नीरुयं काहामो, एत्थ अण्णवियारो न कायच्वो, सव्वं सोहणं भविस्स, ओ अहुणा विवाहनिसेहो न कायव्वो ' दइव्वलद्धस्स परिच्चागो विउसेहिं न विहेयव्वो' त्ति नीइनिउणसमायरियपदम्मि चलमाणाणं अम्हाणं न कावि हाणी, राय ! एयम्मि कम्मम्मि कावि चिंता तुमए न करियव्वा । मम वयणं निसमिऊण भूवइणा अहं भणिओ-मंति ! कूडकम्मम्मि मम मई न पसरेइ. तुम्ह जं रुच्च तं कुण, एयमिकज्जम्मि ठाउं अहं न इच्छामि, इत्थं अम्हाणं विवाए जायमाणे मयरज्झयमंतिणो समागंतूण कयंजळिणो भणित्था - नरिंद ! इयंता वासरा वट्टालावेणेव मुद्दा गमिआ, संपयं पितुं वियारनिमग्गो दीस, अम्हाणं किंपि पच्चुत्तरं न दिज्जर, जइ तुव अणिच्छा सिया तया बलाओ पीई न होइ, किंतु अम्हाणं वयणं सुणेहि जइ तुम्ह कुमारो अन्नं शयकुमारिं परिणेहि, तया अम्हेर्हि सह को विरोहो ?, जं अम्हेच्चय- नरीसरकणं न परिणेहिज्जा । रायपुत्त्रेण रायपुत्ती परिणेयब्वत्ति लोगपसिद्धो ववहारो, तुमं तु कंपि नूयणं पद्ध विहे उज्जओ सि, अम्हाणं च रायकुमारी तुम्ह नंदणस्स भज्जतणेण पकप्पिआ जइ सा उ अण्णस्स रायकुमारस्स दिज्जिहिर, तो तुम्हाणं पि लज्जागरं किं न होहिइ ?, लच्छीदेवी सयं चिय स-घरं आगच्छेज्जा, तया तं को 'विष्णू निवारेज्जा ?, तओ - दक्खो वितुं विभंतचित्तो मा भवेहि, अज्जवि अम्ह केरवयणं माणणीअं, जओ संपत्तावसरो एसो विसेसविऊहिं न जहियव्वो । इअ मंतिगिरं सोच्चा चंदनरीस ! १ विशः । For Personal & Private Use Only) बीओ उद्देसो ॥७१॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy