________________
सिरिचंदरायच रिप
॥७०॥
Jain Education Inter
अम्हेहिं उस्संगम्मि ठविऊण स कुमारो न लालिभो । 'तुम्हेच्चय-भूवइस्स पुत्ती केरिसी' इअ अम्हेहिं न विलोइआ, तो ताणं विवाहो कहं काउं समुइओ ?, जर तुम्हाणं सामिणो अविलंबिय- विवाहमणोर हो सिया तझ्या सुद्देण to वरं मणि विवाहो विहिज्जेज्जा, इह अम्हाणं न कात्रि हाणी, एवं पच्चुत्तरं दाऊणं नरिंदेण ते मंतिणो आवासम्मि पेसिया । तओ नरवई में समाहविऊण भणित्था हिंसंग ! भणाहि एहि किं वियन्वं ?, एए asसि कियतं कालं पयारियव्वा, अहरीकयरइरूवाए नरिंदसुयाए सह अम्हेच्चय कुट्ठिपुत्तस्स विवाहो कह विज्जिए ?, मम दुज्जण जणुइयं इमं कूडकवडकम्मं सव्वहा न रुच्चर, मायाविणो हि ससुकयं हारिता केवलं दुहभागिणी हुंति, अओ सुकयवल्लीवियाणच्छेयणे कुढारसरिच्छा माया सव्वहा चइयच्चा, तम्हा इमे मंतिणो जहं निवेsऊण नियदेसं विसज्जेसु, अण्णं च पुत्तदोसं जाणंतेहिं अम्हेहिं देवकुमारीसरिसा रायनंदणा कुट्टिणा सह परिणाविण कहं दुमिज्जइ, पुरा जम्मम्मि बहूई कूडकवडाई समायरियाई होहिरे, तेण एस कुट्ठी पुत्तो संजाओ, पुणो एयमि भवम्मि कवड- पवंचं जइ रएमि तया तप्फलाई केरिसाई होज्जा ?, तओ हं वारिसाऽfugeम्माई काउंन महेमि, हिंसग ! तुव इह को अहिप्पाओ ?, वियारिऊण फुडं वयसु । एवं रण्णो वयणाई सुणित्ता मए भणियं - सामि ! कुमारसरूवं अज्ज वि कोवि न जाणेइ, जइ एवमेव काउं तुव मणोरहो तइया पुवं भूगेहम्मि पच्छण्णत्तणेण कहं गोविओ ?, मूलाओ एव नीइनिउणेण तुमए एसो असच्चमग्गो कह अंगीकरिओ ? जर एक्कसिं अणी मग्गो अंगीकओ तया पच्छा मणयं पि न भेयब्वं, जाव विही बलवंतो ताव
१ स्वसुकृतम् । २ सकृत् ।
For Personal & Private Use Only
बीओ
उसो
॥७०॥
ww.jainelibrary.org