________________
सिरिचंदरायचरिए
॥९३॥
Jain Education Internation
भणियं च
मिअं पदेड हि पिमा, मिं भाया मि सुआ । अभिभस्स हि दायारं, भत्तारं का न सेवए ॥ २ दहिंग
नियपियनिमित्तं जुबईजणो अकिच्चं पि कुणेज्जा, सुहकिच्चं तु विसेसेण विहेज्जा, सईनारीणं पर. सहावो एव, भब्जा निरंतरं परभत्तिपरा होइ, जणणी उ पुत्तहियपरायणा होज्ज तत्थ किमु वोत्तव्त्रं ?, पिए मम निमित्तं तुमए सयलाए निसाए जागरणं विहियं तं सोहणं, ममुवरिं करुणा विहिआ, अणेण दंपण सच्चा पीई लक्खिज्जइ, कहं तुं असच्चं वएज्जा ?, तुमं विणा मम निमित्तं राइजागरणरया अण्णा का होज्जा ? 'जओ सयलमालवदेसस्स भारो चंपादेवीए उवरिं समागओ त्ति उत्ती सच्चा नज्जइ' । चंदाणणे ! तुम्ह वट्ट सच्चं जाणामि, तुमम्मि सएव मम वीसासो चिट्ठs, जास सयला वि रयणी जिर्णदगुणगाणेण वच्चइ तास जम्मणं सहलं मण्णेमि जिर्णिदभत्तीए जणा संसारसागराओ पारं पावेइरे । अन्नं च जह तुमए जिणीसरगुणगाणेण सरला राई गमिआ तह मए वि मझरतीए एगो सुविणो दिट्ठो । 'जहा मईयविमाऊए सर्द्धि इओ अहारससयकोस दूरसंठिआए विमलापुरीए गया तत्थ य एगं गुणरूवसोहिरं नरिंदकण्णं च परिणितं पुरिसं पे विखत्ता संजायकोउगा तुं पच्छा इह समागय' ति । तुम्ह वट्टाए मम सुविणस्स य महंत अंतरं विज्जइ, किंतु सुमिणस्स सच्चत्तणं कहं वियाणिज्जइ ?, लोगेसु सुमिणवुत्ततो सच्चो न मण्णिज्जइ, तुमए पच्चक्खं जं अणुभूअं तं चैव सच्च, इह संसओ न विहेयव्वो, उभण्डं मज्झम्मि किं सच्चं ति जगणाडो १ वार्त्ताम् ।
For Personal & Private Use Only
॥९३॥
www.jainelibrary.org