________________
सिरिचंदरायचरिप
बीओ
उद्देसो
॥१२५॥
विहिज्जउ, अलं विलोयणेण, पुणो अम्हेहि वरपेक्खणम्मि अईव निब्बंधो कओ, तइआ इमे भेयसाहणिज्जा इअ वियारित्ता तेण पत्तेगं धणकोडिं दाऊणं अम्हे निब्बंधरहिया कया, पच्छा लोहाभिभूएहिं अम्हेंहिं विवाहो कुणिओ, सामि ! अम्हेहिं एरिसो पवंचो विहिओ, कुमारो केरिसो त्ति अम्हेहिं न दिट्ठो, केवलं कुडकवडगेहं हिंसगं वयं जाणामो, इअ सामिपाया ! अम्हाणं वुत्तत्तं सच्चमेव जाणंतु । अयं अम्हाणं महावराहो अत्थि, अओ भवओ जे रुच्चइ तं विहिज्जउ, वीसासघाइणो अम्हे कं गई गच्छिस्सामो, घिरत्थु अम्हाणं । एवं इमस्स चउत्थमंतिणो वयणं सच्चं विण्णाय नरिंदो बीअ-मंति ! तुमए सच्चं भणियं, तुम्ह वयणम्मि मम वीसासो होइ, एवं चउत्थमंतिवयणेण वीससिओ नराहीसो अप्पणो पुत्तिं दोसरहियं वियाणिऊण पुव्वव्व तीए उवरि सिणेहपरो संजाओ। पुण्णुदयम्मि संजाए सच्चे साणुकूलत्तणं पावंति । भणियं च___ आवइगओ वि नित्थरइ, आवयं तरइ जलहिपडिओ वि ॥ रणसंकडे वि जीवइ, जीवो अणुकूलकम्मवसा ॥३०॥
तओ चउण्डं मंतीणं अवराहं खमिऊण रण्णा विसज्जिया ते सहाणं गया । पुणो नरवई सुबुद्धिं वयासी-इमं सव्वं सिंहलनरिंदस्स कवडं नज्जइ, पेमलालच्छी सव्वहा दोसरहिया अस्थि, तीए पाणिगहणकत्ता अवरो को वि रायकुमारो संभाविज्जइ, अणेण दुभगेण कुट्ठिणा मम पुत्ती मुहा विडंबिआ । अहुणा एईए परिणेउणो वरस्स सुद्धी विहेयव्या इअ निवेण वुत्ते मंती वयासी-सामि ! जाव चंदरायस्स सुद्धी न लब्भइ ताव इमो सिंहलेसो सपरिवारो इहेव रक्खणीओ, एवं मंतिवयणं सोच्चा रण्णा सिंहलेसो भोयणाय निमंतिओ,
१. परिणेतुः ।
॥१२५॥
Jein Education interna
For Personal & Private Use Only
www.jainelibrary.org