________________
सिरिचंदरायचरि
॥ १२६ ॥
Jain Education Inten
सो वि सपरिवारो तर्हि समागओ, तया राया मुणी विव इंदियाई महिसी - कुट्ठिकुमार - हिंसगमंति-धाईसहियं सिंहले सं निम्गहिऊण अण्णे सव्वे विसज्जित्था, विसज्जिया ते सव्वे नियदेसं गंतुं तओ निग्गया, सिंहलेसाइणो पंच कारागारम्मि विव विमलापुरीए संठिया नियपावोदयं सुमरंता पच्छायावं काउं लग्गा ।
तओ मयरज्झयनरिंदेण चंदरायविसुद्धिनिमित्तं सव्वत्थ चरपुरिसा पेसिआ, तह य नियपासायासणे विसाला दाणसाला निम्मविआ, तत्थ पहियाऽणाह- समण-दीणदुहियाणं अण्णवत्थाइदाणाय पेमलालच्छी निउत्ता | कहियं च विसाओ जो को वि जणो दाणाय तुम्ह पासम्मि आगच्छेज्जा, तं तुं आभानयरीए वृत्तं पुच्छिज्जाहि, जड़ तं वृत्तं कहे तया मम जाणावेयव्वं, तओ पारम्भ जणगाइट्ठा सा पेमलालच्छी तत्थथि पहिआईणं पइदिणं दाणं देइ, पत्तेगं च पहिअं आभानयरीवृत्तंतं पुच्छे, परंतु तीए काओ वि पहिआओ आभानयरीवर्त्ततो न उवलद्धो । तह वि आसापासनिबद्धा तत्थ थिआ दाणरया सा जहच्छं दाणं
गणपहिगाईणं दाऊणं पत्तेगं च संमाणित्ता आभापुरीवृत्तंतं पुच्छित्था - 'बंधुणो तुम्हे देसंतरभमिरा विविहसवतंतजाणगा होहिह, अओ पुब्वदिसाए काई महई आभानयरी दिट्ठा ?, तहिं च इंदसरिसो चंदराओ निवसे, सो तुम्हेहिं विलोइओ ?, इत्थं पुच्छिज्जमाणा सव्वे ते तं बवीअ - बहिणि ! अम्हे तम्मि देसम्मि कया विन गया, सा नयरी वि न सुणिआ, तया चंदरायं कत्तो मुणेमो ? । एवं पच्चुत्तरं सोच्चा सा निरासा होत्था, पियत अपावंती रहंसि सोयंती नेतेर्हितो अंसुधारं मुंचती नियपइवृत्तंतं सुणिउकामा सा अन्नुवार्य अयाणंती धीरिमं धरिऊण कियंतं कालं अइक्कमित्था, परं नियदुक्खनिवेअणेण अण्णं कंपि दुक्खिअं न कासी ।
For Personal & Private Use Only
बीओ उद्देसो
॥ १२६॥
www.jaiinelibrary.org