SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ चउत्थो सिरिचंदरायचारिप उद्देसो ॥२१२॥ पि तहिं न को वि नएइ, तत्तो वि इह पियस्स संदेस को वि न आणेइ, एएण दुक्खेण अहं दुहिय म्हि । मज्झ हिययवेयणाबटुं तु केवली एव वियाणेइ । सुगो वएइ-बहिणि ! तुं चिंतं मा कुणाहि, पत्तं लिहिऊण मम समप्पेसु, अहं तुम्ह सामिणो हत्थम्मि नियहत्थेणेव तं दाहिस्सं । नयणनिज्झरंतबहुअंसुभरियवयणा रुयंती सा तुरियं तुरियं पत्तं लिहिऊण मुइकियं किच्चा सुगस्स देइ, सो विगहीयपत्तो आगासमग्गेण वच्चंतो कमेण विमलापुर गंतूणं चंदरायस्स हत्थम्मि पत्तं समप्पेइ । चंदराओ वि तं पत्तं 'उम्मुहिऊण वाइउं पवट्टिओ। आभापुरीओ तुव भज्जा गुणावली सप्पणयं विष्णवेइ-वल्लह ! वियोगदहपीलिअं मं वियाणिऊण सिग्धं इहागमणे किवादिट्ठी कायव्वत्ति अत्थओ इयंतं विण्णायं अवरं च अंसुजलपारण विलंपिकं पत्तं संपुण्णं सम्मं तेण न वाइ। तओ बियाणियपत्तभावत्थो सो विचिंतेइ-अहं इह संठिओ म्हि, मम पिययमा गुणावली तत्थ एगागिणी कई वासरे जावेज्जा ?, तह आभापुरीए पयापालणं राणीए य रक्खणं मए कायव्वं, जो तीए सह बालत्तणाओ अखंडिओ सिणेहो अस्थि । एवं पत्तदंसणाओ राइणो तीए मिलणसरिसो संजाओ आणंदो खणेण विसायरूवेण परिणओ । तओ गुणावलीवियोगदुक्खेण विसण्णमाणसं पियं दट्टणं पेमलालच्छी पुच्छेइ-सामि ! किं वियारेसि ?, किं तुम्ह नियदेसो संभरिओ ?, अहवा पढमा पिया किं सुमरिआ ?, एसो सोरट्ठदेसो अभिणवा य एसा भज्जा कि तुव न रोएइ ?, नाह ! जइ गुणावली एव समरणपहम्मि समागया सिया, तेण य विसायवंतो १. उन्मुद्द्य वाचयितुम् २. अश्रुजलपातेन । ३. स्मरणपथे । ॥२१॥ Jain Education inte For Personal Private Use Only www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy