________________
चउत्थो
सिरिचंदरायचारिप
उद्देसो
॥२१२॥
पि तहिं न को वि नएइ, तत्तो वि इह पियस्स संदेस को वि न आणेइ, एएण दुक्खेण अहं दुहिय म्हि । मज्झ हिययवेयणाबटुं तु केवली एव वियाणेइ । सुगो वएइ-बहिणि ! तुं चिंतं मा कुणाहि, पत्तं लिहिऊण मम समप्पेसु, अहं तुम्ह सामिणो हत्थम्मि नियहत्थेणेव तं दाहिस्सं । नयणनिज्झरंतबहुअंसुभरियवयणा रुयंती सा तुरियं तुरियं पत्तं लिहिऊण मुइकियं किच्चा सुगस्स देइ, सो विगहीयपत्तो आगासमग्गेण वच्चंतो कमेण विमलापुर गंतूणं चंदरायस्स हत्थम्मि पत्तं समप्पेइ । चंदराओ वि तं पत्तं 'उम्मुहिऊण वाइउं पवट्टिओ। आभापुरीओ तुव भज्जा गुणावली सप्पणयं विष्णवेइ-वल्लह ! वियोगदहपीलिअं मं वियाणिऊण सिग्धं इहागमणे किवादिट्ठी कायव्वत्ति अत्थओ इयंतं विण्णायं अवरं च अंसुजलपारण विलंपिकं पत्तं संपुण्णं सम्मं तेण न वाइ। तओ बियाणियपत्तभावत्थो सो विचिंतेइ-अहं इह संठिओ म्हि, मम पिययमा गुणावली तत्थ एगागिणी कई वासरे जावेज्जा ?, तह आभापुरीए पयापालणं राणीए य रक्खणं मए कायव्वं, जो तीए सह बालत्तणाओ अखंडिओ सिणेहो अस्थि । एवं पत्तदंसणाओ राइणो तीए मिलणसरिसो संजाओ आणंदो खणेण विसायरूवेण परिणओ । तओ गुणावलीवियोगदुक्खेण विसण्णमाणसं पियं दट्टणं पेमलालच्छी पुच्छेइ-सामि ! किं वियारेसि ?, किं तुम्ह नियदेसो संभरिओ ?, अहवा पढमा पिया किं सुमरिआ ?, एसो सोरट्ठदेसो अभिणवा य एसा भज्जा कि तुव न रोएइ ?, नाह ! जइ गुणावली एव समरणपहम्मि समागया सिया, तेण य विसायवंतो
१. उन्मुद्द्य वाचयितुम् २. अश्रुजलपातेन । ३. स्मरणपथे ।
॥२१॥
Jain Education inte
For Personal Private Use Only
www.jainelibrary.org