SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ उद्देसो सिया तइया तं इह समाहवेसु, अहं तयाएसपालिणी सया किंकरिव तं सेविस्सामि । अन्नं च जइ मम पिउणा सिरिचंद-भा इमं सोरट्ठदेसरज्जं तुम्ह समप्पिअं, तइया सुहेण तुं तं रज्जं पालेसु, मुहम्मि समागयं कवलं मोत्तुं किं वियारायचरिपा रेसि?। चंदराओ वएइ-चंदाणणे ! अज्ज मम आभापुरी नयरी रायविरहिआ सुण्णा वट्टेइ, निन्नायगस्स देसस्स ववत्था को संभवेज्जा ?, वीरमईए अइपीलिआ पच्चंतभूमिवइणो वि अहुणा नियदेसं अच्चंत उवद्दवंति, ॥२१॥ तो ते वि तत्थ गएण मए अवस्सं वसीकायव्वा, तओ पत्तं समागयं अत्थि, अओ पिए ! इह कहं चिट्ठामु । तओ इअ पियवयं सोच्चा, रहस्सं तस्स वेयइ । बुद्धिमंता हि जाणंति, गूढवुत्तं पि सत्तरं ॥८५।। सा वि पइभत्तिपरायणा सा तस्स वयणं अणुमण्णेइ । तओ चंदराओ मयरज्झयनरवई गंतूणं नियसव्ववुत्तंतं निवेइत्ता भणेइ-नरवइ ! आभापुरीए आगमणटुं आमंतणं समागयं, तो तत्थ अवस्सं गमणं विहेयव्वं, तस्स रज्जस्स वि रक्खणं कायव्वमेव, अहुणा सा नयरी रायाणं विणा सुण्णा वट्टइ, भवया मम बहुविहं परिपुण्णं सुहं महत्तमं च पयं समप्पियं, तेण भवंत मोत्तणं तहिं गंतुं न मे रोएइ, मज्झोवरि महतो उवयारो तुव अत्थि, तुम्हेच्चयसिणेहपासनिवद्धो तुम कया वि न वीसरिस्स, अओ किवं काऊणं अहुणा तहिं गमणाय अणुण्णं देसु, जो तत्थ गंतूणं नियरज्जं पालेमु । अण्णं च खेमपत्तं किवं किच्चा, पेसियव्वं ममोवरिं । समए सुहसमायार,-प्पयाणाऽऽणंदकारणं ॥८६॥ मइ नेहो जहा अत्थि, धरियन्वो सया तहा । वीसरिस्सं कया हं न, उवयारगुणं तुव ॥८७॥ ॥२१३॥ Jan Education International For Personal & Private Use Only V w ww.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy