________________
सिरिचंद रायचरि
॥२९४॥
Jain Education Inter
इअ चंदरायवयणाई सोच्चा मयरज्झयनरवई तहिं वासाय बहुए उवाए कासी, तहवि सो नियवियारं न मुंचे, तओ मयरज्झओ वएइ - 'राईद ! मउम्मत्तो करी करम्मि न चिट्ठे, निबद्धे 'करिसगे किसी न हवइ, मग्गियाई आहरणारं सव्वया न चिट्ठेइरे, पाहुणिआ गिहम्मि सइ न वसेज्जा, वैइएसिएहिं सद्धिं नेहो सया किं थिरयं लहेज्जा ?, तुमं निरोद्धुं हं असक्को, तओ सुहेणं तुं नियनयरिं वच्चाहि, तुं इओ उ गच्छिहिसि, किंतु मम हिययमज्झाओ जइ गच्छिज्जाहि तया तुमं पंसंसारिहं गणेमि त्ति बहु जुत्तिजुत्तवयणेहिं विबोहिओ चंदराओ नियनिबंधं न चएइ, तया सो तं गंतुं अणुजाणे । तओ सो तस्स गमणाय पयाणसव्वसंभारसज्जीकरण सेवगे आदिसेइ । चंदराओ पहरिसियमणो नियाऽऽवासं गंतूणं स- सामंतवग्गे सज्जिउं साहेइ । इओ मयरज्झओ निवई पेमलालच्छि समाहविऊणं वएइ - 'पुत्ति ! तुं अम्हाणं गुणरयणकरंडिया अईव पिया सि, तुव नाहो अप्पणो आभापुरिं वच्चिरं अहुणा उस्गो अत्थि, बहुअं विबोहिओ वि सो न चिट्ठा, तओ तव तहिं गंतुं किं अहिलासो अस्थि ?, अहवा इह ठाउं तुं इच्छसि' ? । पेमलालच्छी भणेइ
ताय ! तुं किं न याणेसि, सईणं चरियं वरं । 'छाहिव्व नियभत्तारं, सई नेव विमुंच ॥ ८८ ॥
ओ अहं नियभणा सद्धिं गच्छिस्सं, पुरा वि तेण पयारिया हं असहेज्जपीडं अणुभवित्था, अहुणा तेण विरहिया खणं पि इह न ठाइस्सं ति वयणं सोच्चा मयरज्झएण नरवरणा 'एसा पइर्भात्तपरायणा अस्थि' तओ तीए गमणमेव सोहणं ति वियाणियं । तह पेमलालच्छीए गमणाहिप्पायं नच्चा तीए १. कर्षके । २. प्राघुणिकाः । ३. वैदेशिकैः । १. छायेव ।
For Personal & Private Use Only
→→→→→
चड़यो उसो
॥२९४॥
www.jainelibrary.org