________________
सिरिचंद रायचरिणा
चउत्थो उद्देसो
॥२१५॥
जणणी चिंतेइ
पुत्तं जायं वरं मण्णे, नियगेहविहसणं । पुत्तिं दक्खमवि मण्णे, परगेहस्स मंडणं ॥८९॥ पुत्तीमंता परायत्ता, परगेहसुहंकरा । पुत्तीणं 'सयगेणावि, सुण्णं होइ गिहं नियं ॥९०॥ परिणीआ सया पुत्ती, भत्तारं चिअ पासइ । पिउहरं न चिंतेज्जा, जणगवच्छला वि सा ॥९॥
पुक्खलधणपुण्णं ससुरगेहं पि सा सुआ साहारणवित्तसहियजणगभवणाओ वि धणं नेउं महेइ । नीईए वि कण्णगा मुत्तिमई चिंता कहिया-वुत्तं च
किं लटुं लहिही वरं पिययम, किं तस्स संपज्जिही । किं लोयं ससुराइयं नियगुणग्गामेण रंजिस्सए ।
किं सील परिपालिही पसविही, किं पुत्तमेवं धुवं । चिंता मुत्तिमई पिऊण भवणे, संवट्टए कन्नगा ॥१२॥ इअ वियारंती महादेवी रायाणं वएइ
सामि ! पुत्तिं वियाणाहि, पियसोक्खाणुसारिणिं । जोव्वणं दुद्दमं मण्णे, जुवईणं पियं विणा ॥१३॥ 'अओ पिएण सद्धिं सा गच्छेउं' त्ति । तओ पेमलालच्छीए मायापिअरा तं सज्जिऊण मणरुइरकर दासदासीवग्गं सयणाऽऽसणवसण-रयणाभूसणाई वरवाहणाई महुरखज्जपयत्थे य तीए अप्पिति । तओ चंदराओ हयरयणं आरोहित्ता तहिं समागंतूण नरवरई पणमित्ता पयाणाणुण्णं मग्गेइ । अह सिंगारसज्जियपेमलालच्छि वाहणम्मि उववेसिऊण सभज्जो मयरज्झयनरवई चंदरायं वएइ-राय ! अज्ज जाव तुम्ह थैवणिया
१. शतकेनापि । २. स्थापनिका ।
॥२१५॥
Jan Education inte
For Personal & Private Use Only
W
ww.jainelibrary.org