SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ सिरिचंद रायचरिणा चउत्थो उद्देसो ॥२१५॥ जणणी चिंतेइ पुत्तं जायं वरं मण्णे, नियगेहविहसणं । पुत्तिं दक्खमवि मण्णे, परगेहस्स मंडणं ॥८९॥ पुत्तीमंता परायत्ता, परगेहसुहंकरा । पुत्तीणं 'सयगेणावि, सुण्णं होइ गिहं नियं ॥९०॥ परिणीआ सया पुत्ती, भत्तारं चिअ पासइ । पिउहरं न चिंतेज्जा, जणगवच्छला वि सा ॥९॥ पुक्खलधणपुण्णं ससुरगेहं पि सा सुआ साहारणवित्तसहियजणगभवणाओ वि धणं नेउं महेइ । नीईए वि कण्णगा मुत्तिमई चिंता कहिया-वुत्तं च किं लटुं लहिही वरं पिययम, किं तस्स संपज्जिही । किं लोयं ससुराइयं नियगुणग्गामेण रंजिस्सए । किं सील परिपालिही पसविही, किं पुत्तमेवं धुवं । चिंता मुत्तिमई पिऊण भवणे, संवट्टए कन्नगा ॥१२॥ इअ वियारंती महादेवी रायाणं वएइ सामि ! पुत्तिं वियाणाहि, पियसोक्खाणुसारिणिं । जोव्वणं दुद्दमं मण्णे, जुवईणं पियं विणा ॥१३॥ 'अओ पिएण सद्धिं सा गच्छेउं' त्ति । तओ पेमलालच्छीए मायापिअरा तं सज्जिऊण मणरुइरकर दासदासीवग्गं सयणाऽऽसणवसण-रयणाभूसणाई वरवाहणाई महुरखज्जपयत्थे य तीए अप्पिति । तओ चंदराओ हयरयणं आरोहित्ता तहिं समागंतूण नरवरई पणमित्ता पयाणाणुण्णं मग्गेइ । अह सिंगारसज्जियपेमलालच्छि वाहणम्मि उववेसिऊण सभज्जो मयरज्झयनरवई चंदरायं वएइ-राय ! अज्ज जाव तुम्ह थैवणिया १. शतकेनापि । २. स्थापनिका । ॥२१५॥ Jan Education inte For Personal & Private Use Only W ww.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy