________________
सिरिचंदरायवरि
॥१०४॥
Jain Education International
तो समओ तुम पक्खणिज्जो, अण्णहा तुव अईव हियविहाणपरा सासू इह आगच्च किं पि नवीणं विहिर, तम्हा एहि तुहि भावो धरियव्वो, 'किमवि न जाय' त्ति दावंतीए इमो तंबचूलो पालणीओ, पुराकयाणं कम्माणं विवागो जंतूसु विसमो हि हवइ त्ति जिर्णिदत्तं सच्चं नज्जइ । अण्णं च तुं साम्रए सह संगई कासी तो एयारिसं अणिफलं तुव समागयं, अहुणा एस तव पिओ तिरियत्तणं पवण्णो अस्थि, वीरमई विणा अस्स कुक्कुडस्स मणुस - रूविहाणे न अन्नरस कास वि सत्ती, जइ मणुयरुवधरं नियसामिं पेक्खिउं इच्छसि तो तं चैव सेवाए पसाए, इमं 'तंबसिहं च पाणेहिन्तो वि अहिगं परिपालेसु, समयंतरम्मि जायपसण्णा सा मणूसरूवं विहेऊण तुव मणोरहं पूरिस्सर, संपइ अलाहि विसाएण, एवं सहीजणेण बहुहा विवोहिया गुणावली गाढं नीससिऊणं सणियं सनियं किंचि उवसंतसोगा जाया । वृत्तं च-
कमेण झिज्जए वारिं, कमेण झिज्जए तणू । कमेण झिज्जए सोगो, कमायत्तं इम जगं ॥ १२ ॥
तओ सा कुक्कुडं उच्छंगम्मि निहेऊण कीलेई कयाइ तं हिययम्मि कयाइ करयलम्मि य ठवित्ता लालेइ, तह परभत्तिपरा साण - मज्जाराइकूरसत्तेहिन्तो तं च रक्खेइ, तस्स य पुरओ नवनवदाडिमाइफलाई ढुक्केइ, सो नियपियाडुक्कियं सव्वं अणिच्छंतो विभुंजेइ ।
अह गया गुणावली करयलम्मि तं सिहिं निहेऊण वीरमईए सन्निहिम्मि गंतूणं तं च पणमिऊणं दीहनीसासपूरिअवयणा तीए पासम्मि उवविद्वा । तइया वीरमईए सा भणिआ-मुद्धे ! इमं दुठ्ठे वेत्तृणं मम समीवम्मि कह १. ताम्नशिखम् — कुक्कुटम् । २ ढौकते । ३ शिखिनम् - कुक्कुटम् ।
For Personal & Private Use Only
✈✈A
इओ उसो
॥ १०४ ॥
www.jainelibrary.org