________________
सिरिचदरायचरिए
॥१०३॥
Jain Education International
आइच्चोदयम्मि बंदिजणगीयथुइ मंगलेहिं सयणाओ जागरीअ, सो अहुणा रयणीए चरमजामम्मि 'कुकडुकु' ति सहिं लोगे विबोहंतो जग्गेइ । जो पुरा मणोहरं महुरं च भोयण कासी सो अहुणा 'उक्करड - निरिक्खणपरो होइ । पुत्रं जो महुराई वयणाई वाहरित्था सो अहुणा 'कुकडुकु' त्ति स वएइ । जो पुरा रयणमटि - सिंहासम्म उवविसित्था सो अज्ज उक्करडभूमीए संचिट्ठर । जो पुव्वं सुवण्णदोलमारूढो परिवारगणेहिं सेविज्जमाणो होत्था सो अहुणा पंजरमज्झम्मि लोहसलागं ओलंबिण दोलणकीलं अणुहवइ । हा ! दइव्व ! तुमए कि इमं विहिअं ?, इमं दुक्खं सुउमालंगीए मए कहं सहिज्जइ ? एवं मुहुं विलवंती सा मुच्छिया । तओ समीववहिदासीगणेण सीयलोवयारेहिं लद्धचेयणं तं उवसामिउं सहीओ पबोहिन्ति - पियसहि ! एयम्मि विसए नत्थि कास वि अन्नस दोसो, केवलं नियकम्मस्स उवालंभो दायव्वो, तर मुहा अण्णस्स दोसो कहं दिज्जर, दुट्ठदइव्वदो सेण इमा अवस्था उवागया, तत्थ किमु विहेयव्वं ?, इह विमाऊर तुम्ह य न दोसो, पुव्वज्जियकम्मं अण्णा काउं को विन सक्को, विहिलिहियभावा मिच्छा न हुविरे, पुव्ववज्जियाई कम्माई अवस्सं भोत्तव्वाइ, तित्थयरarraform fa कम्मायत्ता नियनियकम्माई अवस्सं भुंजेइरे, तझ्या अन्नेसिं का कहा ? । जेण जं जारिसं कम्म विहियं तेण तं तारि कम्मं भोत्तव्वमेव, तम्हा मर्णसि समभावेण सव्वं सहियव्वं । वृत्तं च-
जं चिय विहिणा लिहियं तं चिय परिणमइ सयललोयस्स । इय जाणिऊण धीरा, विहुरे वि न कायरा हुंति ॥ ११ जाव एस चंदराओ कुक्कुडरूवेण अत्थि ताव इमम्मि भत्तिपरा समयं गमाहि, अहुणा मउणं किच्चा कि
उक्करड - अशुचिराशिः ।
For Personal & Private Use Only
बीओ
उसो
॥१०३॥
www.jainelibrary.org