________________
सिरिचंदरायचरिए
॥१०॥
को वि आहारभूओ अत्थि, अओं सव्वहा इमो रक्खणीयो एव । भगवइ ! तुं बुद्धीए वएण य जेहासि, अहं तु उभएण बालम्हि, तुव पुरओ वोत्तुं पि न मम समुइयं, तह वि 'किवं विहेऊण एवं माणवरूवं विहेसु' एवं गुणावलीए बहु पत्थिया वि वीरमई अईव कुद्धा वयासी-'मुद्दे ! संपयं अहिगयरं मा बुवसु, अण्णहा भूरिपकोवणेण तुव वि असुहं भविस्सइ, अओ तुं नियपइजाई अणुसरिउं जइ इच्छसि तया वयाहि, एवं वीरमईए कूर-कक्कसक्खराई सोच्चा दीणवयणा सा थिआ । वीरमई य सत्तरं तओ समुद्राय नियट्ठाणं गच्छित्था । तओ गुणावली वियारेइअहो! खणमेत्तेणं किं जायं, दइव्वगई गरिहा, जेण जगजणगीयजसो वि अयं मे पिओ पक्खित्तणं उवागओ, दइव्वगई अन्नहा काउं को समत्यो । वुत्तं च--
जं नयणेहिं न दीसइ, हियएण वि जं न चिंतियं कहवि । तं तं सिरम्मि निवडइ, नरस्स दिवे पराहुत्ते ॥८॥ किं कुणेइ नरो तत्थ, सूरो वा अह पंडिओ । विही जस्स फलं देइ, असुहं रूसिओ जया ॥९॥ न हि भवइ ज न भव्वं, भवइ य भावी विणावि जत्तण । करयलगयमवि नस्सइ, जस्स हि भवियवया नत्थि॥१०॥
इअ विहिविलासं सम्मं वियारित्ता सा अप्पणो उच्छंगम्मि कुक्कुडं निहेऊण करेण तं मुहूं मुहूं फरिसंती नेत्तंबुधाराहि तं च ण्डवंती वयासी-सामि ! जम्मि मत्ययम्मि मणिपहाभासुरो मउडो सोहित्था तम्मि अहुणा लोहियचम्मचूला अस्थि । जो देहो अणग्यालंकारवत्येहिं रेहित्था सो संपयं पिछगुच्छेहि ढंकिओ दीसइ । जमि कडीपएसम्मि पूरा खग्गरयण धरित्या तत्थाणम्मि अज्ज वंकत्तणमावण्णा सत्थरूवा नहावली विलोइज्जड़ । पुव्वं जो
॥१०॥
१ कृपाम् । २ तत्स्थाने ।
Jan Education inte
For Personal Private Use Only
www.jainelibrary.org