________________
सिरिचंदरायवरिप
॥१०२॥
Jain Education International
ज किंपि कहणीअं तया ममं कहेसु, मम पियं मुंचसु' इत्थं गुणावलीए पलावं सुणिऊण वीरमई वयासी - 'बहु ! अवियाणितत्तातुं दुरं अवसराहि, एरिसविहेण पुत्त्रेण अलाहि मे, ससवहं तुमं कहेमि एयं न मुचिस्सं, तुमए सयसहस्त्तं वृत्ताई वयणाई न सोच्छिस्सं, तेण सुवण्णेण किं ? जेण कण्णो तुट्टेइ । एअस्स मणंसि किंपि न जायं ?, जओ एस मम एव छिद्दाई निरिक्खिउं लग्गो, अओ अस्स फलं इमस्स दायव्वं चेव' त्ति वोत्तूण सा रोसारुणनयणा चंदरायकंठकंदलम्मि करवालं वाहिउं जाव पवट्टिआ ताव गुणावली नेत्तेर्हितो अंसूई मुंचती ताणं दुहं मज्झम्मि पडिया । तओ सा सासूए गलम्मि विलग्गिया दीणमुही भणेइ - 'अम्मए ! करुणं काऊणं मम पइभिक्खं देहि, जइ वि अणेण अविआरियं इमं अकज्जं कयं पुणो एसो जावज्जीवं एवं न काही, अन्नं च एयं विणा इमं रज्जं को पालिस्सइ ?' । इत्थं गुणावली वयणाई समायण्णिऊण संजायकरुणा सा तीए वयणं अणुमन्नित्था । भवियव्वयाजोगेण चंदराओ तत्थ कंपि पडिगारं काउं असमत्थो होत्था । इमस्स जीवियं निष्फलं काउं दुट्ठाए वीरमईए तच्चरणम्मि मंतियदवरगो निबद्धो, मंतिएण तेण दवरगेण तक्खणं मणुअदेहं चइऊण सो कुक्कुडत्तणं पाविओ । जओ अचिंतणीअपहावाओ मणिमंत -महोसहीओ संति त्ति । अह संपत्तकुक्कुडभावं सभत्तारं निरिक्खिऊण दणाणणा सा गुणावली सासूए चरणेसु निवडिऊण रुयंती दीणवयणेहिं भणित्था - 'अम्मए ! किं इमं अणुइयं विहियं ? मम पिओ अवियारेण तुमए तिरियत्तणं कहं 'पाविओ ?, जणणि ! ममोवरिं करुणावई होऊण रोसं च चइत्ताणं पुणो अस्स मणुअत्तणं संपावेसु, अम्हाणं दुहं रक्खगो अयं इक्को च्चेव समत्थि, अम्हाणं न अन्नो
१ प्रापितः ।
For Personal & Private Use Only
बीओ उद्देसो
॥ १०१ ॥
www.jainelibrary.org