________________
सिरिचंदरायचरि
॥१००॥
Jain Education Internation
पालिससि ?, ममाओ देवा वि संकेइरे, तुव उ का गणणा ?, जह कीडिगा सुवण्णं आरोहिऊण साहिमाणा जायइ, तह तुं पि अप्पाणं मण्णेसि, 'जं अहं नरिंदो अम्हि, रज्जं च मए लद्धं, सव्वे ममाणाणुवट्टिणो' ति मा मेज्जसु, किंतु तं सव्वं मए दिणं । सिद्धविज्जा अहं सयलरज्जाइयं रक्खिउं समत्था अम्हि नत्थि मे तुव पयोयणं, तम्हा अणातुं नि-देवं सुमरमु, संपयं चेव तुमं जीवंतं न मोच्छिस्सं' एवं विमाउवयणं निसमिऊणं चंदराओ भयतचित्तो जाओ । भयविहला दीणाणणा य गुणावली वि सविणयं वयासी- 'हे अम्मे ! नियनंदणम्मि एरिसो रोसो न जुत्तो, इमस्स एवं अवराहं खमाहि, अण्णहा लोगा वि तुमं हसिस्सन्ति, तुम्ह एरिसं अवियारियमणज्जं कज्जं काउं न जुतं, अम्मे ! जाव अहं जीवामि ताव मम सोहग्गं अवियलं रक्खेड, तुव पाए पणमामि ममोवरिं किवं कुणाहि, जणणि ! तब कोवानलतेयं अहं न सहेमि, मम चैव दोहग्गं पयडियं, जं अणेण मम पिएण तव छाईं गवेसिया । मूढमईए मए भाविवियारो न कओ, जेण तुम्ह पुरओ पियस्स वृत्ततो निवेइओ, अहुणा मम
हो पच्छायावो होइ, पुज्जे ! पुतो कयाई कुपुत्तो होज्जा किंतु माया कुमाया न होइ । अयं तुव पुरओ बालो गणिज्जर, जगववहारसुन्नो इमो कज्जाकज्जं न याणे, पुणो तुं किमवि अणत्थं काहिसि, तझ्या अणेण रंज्जवेहवेण मम किं ?, मम जीविअं सयलं पि निष्फलं भविस्सर, तम्हा कई पि मम पिर्य मोतूणं मज्झोवरिं पसायं विसु, जइ म किवालू सि तो अस्स जीवियदाणं देहि, एसो वि वोहिस्सर, पुणो एवं न काहिइ । पीविलिगाए उवरिं कडगपेसणं न घडेइ, एसो तुम्ह सिणेहलालिओ पुत्तो अस्थि, तुमए विज्जंतीए इमो निच्चितमणो चिट्ठ,
१ माघ । २ राज्यवैभवेन ।
For Personal & Private Use Only
बीओ उद्देसो
॥१००॥
www.jalnetbrary.org