SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरि ॥१००॥ Jain Education Internation पालिससि ?, ममाओ देवा वि संकेइरे, तुव उ का गणणा ?, जह कीडिगा सुवण्णं आरोहिऊण साहिमाणा जायइ, तह तुं पि अप्पाणं मण्णेसि, 'जं अहं नरिंदो अम्हि, रज्जं च मए लद्धं, सव्वे ममाणाणुवट्टिणो' ति मा मेज्जसु, किंतु तं सव्वं मए दिणं । सिद्धविज्जा अहं सयलरज्जाइयं रक्खिउं समत्था अम्हि नत्थि मे तुव पयोयणं, तम्हा अणातुं नि-देवं सुमरमु, संपयं चेव तुमं जीवंतं न मोच्छिस्सं' एवं विमाउवयणं निसमिऊणं चंदराओ भयतचित्तो जाओ । भयविहला दीणाणणा य गुणावली वि सविणयं वयासी- 'हे अम्मे ! नियनंदणम्मि एरिसो रोसो न जुत्तो, इमस्स एवं अवराहं खमाहि, अण्णहा लोगा वि तुमं हसिस्सन्ति, तुम्ह एरिसं अवियारियमणज्जं कज्जं काउं न जुतं, अम्मे ! जाव अहं जीवामि ताव मम सोहग्गं अवियलं रक्खेड, तुव पाए पणमामि ममोवरिं किवं कुणाहि, जणणि ! तब कोवानलतेयं अहं न सहेमि, मम चैव दोहग्गं पयडियं, जं अणेण मम पिएण तव छाईं गवेसिया । मूढमईए मए भाविवियारो न कओ, जेण तुम्ह पुरओ पियस्स वृत्ततो निवेइओ, अहुणा मम हो पच्छायावो होइ, पुज्जे ! पुतो कयाई कुपुत्तो होज्जा किंतु माया कुमाया न होइ । अयं तुव पुरओ बालो गणिज्जर, जगववहारसुन्नो इमो कज्जाकज्जं न याणे, पुणो तुं किमवि अणत्थं काहिसि, तझ्या अणेण रंज्जवेहवेण मम किं ?, मम जीविअं सयलं पि निष्फलं भविस्सर, तम्हा कई पि मम पिर्य मोतूणं मज्झोवरिं पसायं विसु, जइ म किवालू सि तो अस्स जीवियदाणं देहि, एसो वि वोहिस्सर, पुणो एवं न काहिइ । पीविलिगाए उवरिं कडगपेसणं न घडेइ, एसो तुम्ह सिणेहलालिओ पुत्तो अस्थि, तुमए विज्जंतीए इमो निच्चितमणो चिट्ठ, १ माघ । २ राज्यवैभवेन । For Personal & Private Use Only बीओ उद्देसो ॥१००॥ www.jalnetbrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy