SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायवरिप ॥८३॥ Jain Education International एयम्मि थाणम्मि चिरं न ठायव्वं, सिग्धं चेव इओ निग्गच्छिज्जसु, अण्णह अम्हाणं कज्जहाणी होहि ति तस्स परुसक्खरगमियमेम्मयवयणं सुणिऊण चंदराओ तओ गंतुं महेइ । किंच तेयंसी तुरंगमो तज्जणं न सहेइ, लोगा समरभूमीए विणिज्जियसुहडं सूरं कहेइरे, किंतु सच्चसूरा उ नियवयणपालगा एव कहिज्जति । इअ सोच्चा सो परिणीयं पत्तिं चहउ तल्लिच्छो जाओ, किंचिमेत्तंपि निवारणं न कासी । अह सिग्धं सिंहल - निवई पेमलालच्छीसहियं चंदरायं रहम्मि उववेसावित्ता अप्पणो उत्तारं चलीअ. मग्गम्मि मंगलिय-तुरियनिणारण वच्तो अस्थिसत्थाणं च पुक्खलं अनिवारियं दाणं दितो, जणचित्तारं रंजितो- नियभवणदुवारम्मि समागओ, तओ समारिओ चंदराओ एगंतवासम्मि उवविहो । पेमलालच्छी वि अथिरमाणसं पियं दणं विया रेइ-जारिसो अल्हाओ विवाहकाले अस्स दिडो, वारिसो सारीकीलासमए न आसी, एहि तु तारिसविहो वि नदीस, पिव अणा पमोयम्मि भेओ अस्थि, इह कोवि हेऊ न वियाणिज्जइ एवं तीए झायमाणीए समाणी तया हिंसगतिणा करसण्णाए चंदराओ पवोहिओ समाणो नियमणंसि वियारित्था-जं अयं मंती मं निग्गम निवे, किंतु एसा रयणी पेमलालच्छीप सिणेहो य जावज्जीवं मं सारिस्सर, एरिसविहो णेहो पुणो मज्झ कत्थ मिलिस्स !, इओ निग्गमणं पि दूसहं मण्णेमि, तह वि भाडएण परिणीयाए इत्थीए सिणेहो निरस्थओ चैव पुणो मे विमाया विरुक्खं आरुहिऊण गच्छिस्सइ तया मम का गई होडी ?, सहाणम्मि गंतुं मम न सत्ती, विचिणि अही कंचुअं पिव पेमलालच्छि उचिक्खित्ता सहसा सो उद्विओ । तया सा भणित्था - सामि ! कत्थ १ मार्मिकवचनम् । २ तत्परः । ३ स्मारयिष्यति । ४ उपेक्ष्य अनादृत्य । For Personal & Private Use Only: बीओ उद्देसो ॥८३॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy