________________
सिरिचंद
गच्छिहिसि ?, तेण भणियं देहचिंतानिमित्तं बच्चामि । पेमलालच्छी जलकलसं घेत्तणं तं अणुचलिआ । चेदरायचरिणM
राएण निवारिया वि किंपि असुहं संकमाणी सा तेप्पिटिन जहित्था। चंदराओ देहसुद्धि विहेऊण पुणो निय
थाणं समागो । तओ हिंसगो तस्स अण्णुत्तिं सुणावेइ-निसावइ ! सिग्घं इओ पलायसु, जइ दिणयरो तुम ॥८४॥
देक्खिस्सइ तो तव रूवं पयडीहोहिइ । चंदराओ तस्स वयणरहस्सं विण्णाय गंतुकामो पुणो पुणो दुवारसमवि गच्छित्था। वियाणियतयहिप्पाया पेमलालच्छी सुरही पुप्फ पिव तस्स पिटं न जहइ । सो वि तं वंचिउ बहवे उवाए कासी तहवि गमणावसरं न लहित्या। तो अहणेहविमढा सा नियहत्थेण तं समाकरिसिऊण सज्जाए उववेसावित्ता विविहनेहविलासे दावंती वयासी-सामि ! वारंवारं तमप गमणागमणाई कह विहिज्जात" पढमसमागमसमए भवंतेण पवंचो कहं किज्जइ ?, एवं कुणंतम्मि तमम्मि पुरओं नेहसब्भावो कई चिट्ठिहिइ, पढमम्मि कवलम्मि मक्खिआपाए भोयणासाओ कत्तो लहिज्जड ?, जह कीलाए पारंभम्मि चेव एरिसवट्टणं कुणिज्जइ तया परिपुण्णनेहो तुमए कहं पालिज्जिहिइ ?, पाणप्पिय ! विगप्पजालं विहाय निम्मलचित्तो भवाहि । वुत्तं च
वित्थारं गच्छइ नेहो, सऽप्पो वि सध्ठमाणसे । वावेइ तेल्लले सो वि, जलं सब्वमवि स्वणा ॥१९॥
तुम्ह बंचगस्स मुहे धूलिपक्खेवो होउ, सामि ! पुरा तह दंसणम्मि भिसं उस्सुगहियया अहं होत्था, विहिणा सो जोगो सहलीकओ, तह वि तुमए चंचलत्तणमावण्णे जहिच्छं समागममुहं मज्झ दुल्लह जायं, पाणणाह !
१ तत्पृष्टम् । २ स्वल्पो । ३ व्याप्नोति ।
॥८४॥
For Personal Private Use Only
wowww.jainelibrary.org
Bin E
catan internetan