________________
सिरिचंद
रायरिए
॥२२॥
सीभावम्मि समागया, सामि ! इमं वुत्तंतं तुम्ह रंजणटुं न कहेमि ।
अह चंदराओ ससिणेहं साहेइ-पिए ! तुमए वुत्तं सयलं चेव मए वियाणिअं, तुम पाणेहिंतो वि अहिगं मण्णेमि, तुं मम सव्वहा अणुकूलवट्टिणी सि एवं नच्चा अहं पुव्वसिणेहं सुमरंतो मयरज्झयनरइणा वारिओ वि विमलापुरीओ इहं सिग्धं समागओ म्हि, अहुणा सव्वं इमं गेहभारं तुमं निव्वहाहि, अहं तु चिंताविरहिओ तुमए जं दिण्णं तं 'भोच्छिस्सामि धम्मनिविट्ठमई य साणंदं विहरिस्सामि' त्ति । सामिवयणाई सोच्चा गुणावली अईव पमोयमावण्णा। एवं पइदिणं साणंदगोर्टि कुणंताणं ताणं वासरा वच्चंति । अण्णया रायसहाए उवविट्ठो चंदराओ सयलसामंत-विउसवग्गसेविओ पउरलोए समाहविऊण नियसव्ववुत्तंतं वयासी, तं सुणिऊण विम्हियमणा ते सव्वे तस्स पुण्णपहावं सिलाहमाणा सुहासीसं पदेइरे, तओ पारब्भ पउरलोगा जहत्थिअं सुहं अणुभविउं लग्गा । ताओ सत्तसयंऽतेउरीओ पच्चहं हावभावविलाससहियनवनवनिपुणत्तणं दावितीओ गीइ-पहेलिया-गाहा-दोहगकछंदपमुहेहिं कन्वेहिं नरिंदचित्तं पसाएइरे । चंदराओ पउरपुण्णुदएण ताहिं सद्धिं बहुविहाई भोगाई भुंजतो अखंडियं रज्जं पालेइ। सिवकारप्पमुहनडाणं उवयारं सुमरंतो चंदराओ पुव्वं बहुअं दव्वं दासी, अहुणा सो गामादिय-सारवत्थूइं ताणं समप्पिऊण विसेसेण ते सव्वे पीणेइ, जओ उत्तिमपुरिसा उक्किट्ठसंपयं संपत्ता वि उवयारं न वीसरेइरे, लद्धधणा अहमा कया वि तं न सुमरंति । दसदिसासु पसरिअजसो चंदराओ सव्वहिं पसिदत्तणं संपत्तो, तस्स रज्जम्मि सव्वा पया सुहिणी होसी, मणुअ-देव-तिरिआ वि तस्स जयजय त्ति
१. भोक्ष्यामि । २. दर्शयन्त्यः ।
॥२२॥
Jan Education Intern
For Personal & Private Use Only
YAlww.jainelibrary.org