SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायवरिप ॥२२७॥ Jain Education International उच्चरंति । गुणावली -पेमलालच्छीणं पि परुप्परं सिणेहो ताणं नेतदुगं पिव भारुंड पक्खिदेहो विव गाढयरं संजाओ, जेण खणं पिताओ वियोगं न सहेइरे । नरवई वि तासु समाणभावेण पासे । तद्दिवतक्कसंजोगेण ताणं किल सिणेहगोरसो परमं 'पिच्छिलत्तणं संपत्तो । एवं सुहविलासमग्गाणं ताणं कियतेसु वासरे गएसु कमेण कवि देवो देवलोगाओ चविऊण गुणावलीए उयरम्मि सुहसुमिणसइओ पुत्तत्तणेण ओइण्णो, पुणे गभमासेसु गुणावली पुत्तरयणं पसवेइ, तइया -- आदिमा काई, अंतेउर निवासिणी । नमसित्ता निवं दासी, पुत्तजम्मं निवेयइ ॥ ११७ ॥ दारिदनासगं तीए, धणं दच्चा नरीसरो । दव्वेण भूरिणा कासी, पुत्तजम्ममहसवं ॥ ११८ ॥ चंदराओ पसत्थलक्खणंकियं पुत्तं दणं पमुइयचित्तो वारसदिवसम्मि जम्मनक्खत्ताणुसारेण गुणोवेयं गुणसेर ति नामं वि, आइच्चो विव दिप्तो मयणसरिसरूवो य सो कप्पतरुव्व मायपियराणं मणोरहिं सद्धिं कमेण वुइ पावेइ । तओ पेमलालच्छी वि रुवनिहाणसरिसं पुत्तं पसवेइ, नरवई तस्स मणि सेहर ति अभिहाणं ठवे । ते दुण्णि पुत्ता सह वहढंता कीलंता य पिऊणं चित्ते उक्किद्वं पमोअं जणेइरे | चंदराओ दोणि नंदणे अंकम्मि निहेऊणं बालकिलणगेर्हि कीलावतो परं हरिसं पावेइ, माणससरोवरतडम्मि यहंसा वि विलसता ते वेण्णि नंदणा सोहिरे, सत्तुगणसल्लसरिसा नियकुलत्थंभसमा य ते मइनाण-यनाणारं पिव सह चिट्ठिऊण सत्थऽस्थविज्जाओ अन्भसेइरे, कमेण संपत्तजोव्वणा ते हयारूढा गाढा १. पिच्छलत्वम् - स्निग्धत्वम् । For Personal & Private Use Only: चउत्थो उसो ॥२२७॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy