________________
चउत्थो
सिरिचदरायचरिए
उद्देसो
॥२२८॥
सिच्छाए नयरम्मि उज्जाणम्मि य परिममंता विविहाओ कीलाओ कीलेइरे, विलसंताणं ताणं कुमाराणं सरूवनिरिक्खणटुं सूरो नियरहं निलंभिऊण खणं तहिं थिरो हवइ विव दीसइ, देविंदो वि गयारूढे ते पासित्ता 'एए मम सिंहासणं अवहरिस्संति' ति संकेड । एवं अउल्लबलकलियस्स वासुदेवसरिसस्स चंदरायस्स सीलप्पहावेण तिखंडभरहम्मि अखंडिया आणा अप्पयासेण वित्थारं पाविआ । कयण्णुसेहरो चंदराओ विमलायलगिरिवरस्स उवयारं सुमरंतो अहोणिसं तं चित्र झायंतो कालं जावेइ, अणुक्कमेण सो नियजसपुंजसरिसाणेगनिम्मलजिणचेइआई अभिणवजिणबिंवाई च कराविऊण आयरिअपुंगवेहिं जहविहिं पइ8 कारवेइ ।
___ एवं धम्मरओ भूवो, पेरंतो अवरे जणे । सया सद्धम्मकिच्चेसु, कुणेइ सासणुन्नई ॥११९॥
अह सिरिमुणिमुव्वयतित्थयरो गामाणुगाम विहरमाणो कमेण आभापुरि समागओ, तत्थ कुसुमायरुज्जाणम्मि चउबिहा देवा तहि समागंतूण समवसरणं विरयंति, जगणाहो पुन्ववारेण समवसरणं पविसिऊण चेइअरुक्खं तिक्खुत्तो पदक्खिणीकुणतो 'नमो तित्थस्स' त्ति वोत्तण पुन्वाभिमुहो सिंहासणम्मि उवविट्ठो पहू भवियजणसंदेइहारिणीए सुरनरतिरिअभासाणुगामिणीए जलहरगज्जणाणुकारिणीए भवदुक्खसंतत्तपाणिगणसंतावाऽवहारिणीए जोयणप्पमाणभूमिवित्थारिणीए महराए वायाए देव-मणुय-तिरिअ-परिसाए धम्मदेसणं विहेइ । इओ दुवारपालनिवेइओ उज्जाणपालगो रायसहाए समागंतूणं कयंजली सिंहासणसंनिविटुं चंदरायनरवई पणिवइ निवेएइ
सामि ! अम्हाण उज्जाणे, उक्किद्राणंददायगो । मुणिसुब्वयतित्थेसो, अज्ज इह समागओ ॥१२०॥
॥२२८॥
Jain Education inte
For Personal Private Use Only
taww.jainelibrary.org