________________
सिरिचंदरायचरिण
॥ १९९॥
Jan Education International
जगम्मि चंदनरवइसरिसो. अण्णो को वि राया न संजाओ। अह अण्णया मयरज्झयनरवई जामायरं रहंसि पुच्छेड़राय ! तुं कुक्कुडो केण, हेरणा केण निम्मिओ ? । किं निमित्तं कहं चेह, जायं आगमणं तुव ? ॥ ५८ ॥ परिणीआ कहं पुत्ती ?, मम इत्तो कहं गओ ? । सव्ववृत्तं तमोऽवख सवणुक्कंठिअस्स मे ॥ ५९॥ चंदराओ वes - महाराय ! मम विमाया वीरमई नामेण अस्थि, सा मम भज्जं गुणावलि भोलविणं ती सह अवतरूं आरोहिऊण इहागमणमणोरहं कासी, तं वृत्तंतं वियाणिऊण अहं पि पुव्वं चेव तस्स तरुणो कोडरम्म पच्छण्णो होऊण संठिओ । कमेण गयणं उड्डतेण तेण रुक्खेण चउघडीमेत्तेण कालेन अणायासे अम्हे इयं समागया, नयरीए बाहिरं उज्जाणम्मि तं रुक्खं ठविऊण ते दोण्णि ताओ तरुवराओ उत्तरऊण नयरम्मि लग्गमहसरदंसणटुं समागया, अहं पि ताणं पच्छा निग्गओ । तइया तम्मि दिणम्मि तुव पुत्तीए सिंह नरवणो पुत्त्रेण सह विवाहो आसी, तहिं हिंसगमंतिपरिजणेहिं अहं गिव्हिओ । तेहिं नियमंदिरं नेऊण विवहपयारेहिं भोलविओ अहं अण्णुवायं अलहंतो भाडएण परिणयणं अंगीकरिऊणं तुम्ह पुत्तीए पाणिग्गहणं कासी । सारिकीलणगपसंगम्मि मए जा जा समस्सा गूढत्था भणिया सा सव्वा तीए सम्मं अवबोहिआ । अह सिग् पडितुं उक्कंठिओ अहं मिसं काऊण तओ निग्गंतूण अंबतरुकोडरम्मि पविट्ठो । पच्छा सासूओवि तहिं आगंतूणं रुक्खं समारोहित्था । तओ कुसले अम्हे सव्वे आभापुरिं समागया । परंतु बीयदिणम्मि रयणीवृत्तो अवरमाऊए वियाणिओ, अओ कुद्धाए तीए हं कुक्कुडो निम्मविओ, कमेण अहं नहिं
१. आचक्ष्च ।
For Personal & Private Use Only)
चउत्थो उद्देसो
॥१९॥
www.jainelibrary.org