SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिण ॥ १९९॥ Jan Education International जगम्मि चंदनरवइसरिसो. अण्णो को वि राया न संजाओ। अह अण्णया मयरज्झयनरवई जामायरं रहंसि पुच्छेड़राय ! तुं कुक्कुडो केण, हेरणा केण निम्मिओ ? । किं निमित्तं कहं चेह, जायं आगमणं तुव ? ॥ ५८ ॥ परिणीआ कहं पुत्ती ?, मम इत्तो कहं गओ ? । सव्ववृत्तं तमोऽवख सवणुक्कंठिअस्स मे ॥ ५९॥ चंदराओ वes - महाराय ! मम विमाया वीरमई नामेण अस्थि, सा मम भज्जं गुणावलि भोलविणं ती सह अवतरूं आरोहिऊण इहागमणमणोरहं कासी, तं वृत्तंतं वियाणिऊण अहं पि पुव्वं चेव तस्स तरुणो कोडरम्म पच्छण्णो होऊण संठिओ । कमेण गयणं उड्डतेण तेण रुक्खेण चउघडीमेत्तेण कालेन अणायासे अम्हे इयं समागया, नयरीए बाहिरं उज्जाणम्मि तं रुक्खं ठविऊण ते दोण्णि ताओ तरुवराओ उत्तरऊण नयरम्मि लग्गमहसरदंसणटुं समागया, अहं पि ताणं पच्छा निग्गओ । तइया तम्मि दिणम्मि तुव पुत्तीए सिंह नरवणो पुत्त्रेण सह विवाहो आसी, तहिं हिंसगमंतिपरिजणेहिं अहं गिव्हिओ । तेहिं नियमंदिरं नेऊण विवहपयारेहिं भोलविओ अहं अण्णुवायं अलहंतो भाडएण परिणयणं अंगीकरिऊणं तुम्ह पुत्तीए पाणिग्गहणं कासी । सारिकीलणगपसंगम्मि मए जा जा समस्सा गूढत्था भणिया सा सव्वा तीए सम्मं अवबोहिआ । अह सिग् पडितुं उक्कंठिओ अहं मिसं काऊण तओ निग्गंतूण अंबतरुकोडरम्मि पविट्ठो । पच्छा सासूओवि तहिं आगंतूणं रुक्खं समारोहित्था । तओ कुसले अम्हे सव्वे आभापुरिं समागया । परंतु बीयदिणम्मि रयणीवृत्तो अवरमाऊए वियाणिओ, अओ कुद्धाए तीए हं कुक्कुडो निम्मविओ, कमेण अहं नहिं १. आचक्ष्च । For Personal & Private Use Only) चउत्थो उद्देसो ॥१९॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy