________________
सिरिचंदरायचरि
॥२००॥
Jain Education Interna
सह अण्णदेसेसुं भमंतो इह आगओ समाणो सिद्धगिरितित्थाऽहिरायाऽणुवमप्पहावेण मणुस्सत्तणं संपत्ती । एवं चंदरायमुहाओ सव्ववत्ततं सोच्चा मयरज्झयनरवई पच्छायावपरायणो नियमणंसि विचिंतेइदक्खो व अहं कुट्टिणा अहो ! ! वंचिओ, जइ धीमंतो मंती पुत्तिवहाओ मं न रक्खंतो तइया जावज्जीवं मम दुक्खं हुतं, एयाओ य पावाओ मम सुद्धी कहं होज्जा ? अहो ! एयस्स कुट्टिणो दुहत्तणं कियतं वण्णेमि, जेण नियदोस गोविऊण निद्दोसा वि मम सुआ दोसीकया, अज्जच्चिय एयस्स कवडं पयडीहूअं सच्चवट्टा यसव्वहिं वित्थरिआ, सुग्रढं पि पावकम्मं किं पच्छण्णं चिज्जा ?, एहि एएसिं पावीणं समुइयसिक्खं कुणेमु ति चिंतिऊण भूवई कारागारत्थिए कुट्टिमुहे पंच वि नियंतिगम्मि समाकारिअ सक्कोहं भासेइ अरे ! दुट्ठा ! एरिसं पावकम्मं किच्चा कहिं गच्छस्सह ? हे सिंहलनरेस ! तुं खत्तिओ होऊण एरिसं असुहं कम्मं काऊण म सह किं वरं बंधीअ ?, मूढ ! नियविणासणट्ठं मुत्तो सिंहो जागरिओ अस्थि ?, जं कज्जं तुव हासजणगं तं तु मम पुत्तीए पाणधायकारगं संजायं । पुव्वं तु अहं वंचिओ, किंतु पच्छा निदोसाए मज्झ पुत्तीए अघडंतकलंकदाणम्मि तुम्ह भयं किं न समुप्पन्नं !, तव वयणमहुरत्तणं किं वएमि ?, एरिसाऽकज्जविहाणेण तुम्ह जीविअं अप्पं मण्णेमि, तारिसाऽहमस्स तव य सलाहाकारगाहमाणं मुहं पि दंसणं पावाय सिया । एवं तेण परुसक्खरेहिं अच्चतं तिरक्कारं काऊणं वहग पुरिसे य आहविऊण वैहाइ ते पंचावि ताणं समप्पिआ । ते नियपावुदयंघियमइणो तइया किं पि न वयासी । एयम्मि समए परुवारपरो चंदराओ
१. वधाय ।
For Personal & Private Use Only
VI
चउत्थो उद्देसो
॥२००॥
....www.jainelibrary.org