________________
सिरिचंदरायचरिप
॥२०२ ॥
Jain Education Interna
समुद्वाय आइक्खे:—
'एए पंच नराहीस!, भवंतं सरणमस्ति
। अओ ताण न देहंत, दंडो समुइओ अह ॥ ६०॥ दुज्जणे विनाऽणिट्टं, सज्जणो चितए कया । सिया अण्णह को भेओ, सज्जणे दुज्जणे विय ॥ ६१ ॥ पुणो अम्हाणं एए उवयारिणो मण्णियव्वा, जओ एएसिं निमित्तेण अण्णायकुलसीलाणं अम्हाणं संबंधो संजोइओ, उवयारीसु उवयारकारिणो जगम्मि बहवो संति, किंतु अवयारीसुं उवयारकारगा सज्जणा विरळा भू संत, पुणो एसि अभयप्ययाणेण सव्वहिं भवओ बहुअजसवुड्ढी होहिइ, कयाइ तुं एवं चिंतेज्जा'जं एरिसा अवराहिणो उ अव्वस्सं दंडणीआ एव' तह वि अज्ज जाव एएहिं कारागारेसु बहुअं दुहं अणुभविअं नूणं अहुणा एयाणं अवबोहो भविस्सर, इओ पभिई कया वि एरिसं दुक्कयं न काहिरे, अण्णं च इह तु पुत्ती चैव कम्मदोसो वियाणियव्वो, जेण तीए अमुहकम्मुदयम्मि एए सव्वे निमित्तभूआ संजाया, अणे तत्थ किं कुइरे, कुट्ठिकुमारो वि एसो दयाए पत्तं अस्थि' इअ बोहगरं चंदरायस्स वयणं पमाणीकरिऊणं सो मयरज्झयनरिंदो ते पंचावि बंधणाओ मोयावित्था । तयाणिं पेमलालच्छी स-सामिस्स पुरओ नियसीलप्पहावपण सहामज्झम्मि समागतूण नियपियचंदरायचरणे पक्खालिऊणं तज्जलेण कुट्ठिस्स देहं सिंचेइ, तओ तप्पहावेण कणगज्झयकुमारस्स कुट्टो वाही तक्कालं सव्वहा विणट्ठो । तझ्या गयणत्थि एहिं देवेहिं चंदरायस्स 'जय जय' ति सदं वोत्तूण तस्स उवरिं पुप्फबुट्टी विहिआ । संपत्तदिव्वरूवो कणगज्झयकुमारो 'वीरसेनरिंद नंदण ! तुमं धण्णो घण्णो' त्ति वयंतो चंदरायस्स पाए पडिऊण नियावराहं खमावेइ, सव्वे सहाजणा
१. आचष्टे ।
For Personal & Private Use Only)
de
चउत्थो उसो
॥२०१ ॥
www.jainelibrary.org