________________
सिरिचंदरायचरिप
॥२२४॥
Jain Education Intern
नमंता वएइरे-सामि ! चायगा विव तुम्ह दंसणं कखमाणा अम्हे अज्ज तुमं दद्दूणं कयत्था संजाया, राय ! दीहकालं भवंतो रज्जं पसासेउ ति । गयवरारूढो चंदराओ अस्थिसमूहस्स बहुअं दाणं दितो गच्छेइ, काओ वि पुरवईओ मुत्ताहलेहिं तं वद्धाविति कीओ वि विलयाओ पर पए धवलमंगलाई गायंति, थेरवुड्ढाओ तस्स सुहासीसं देइरे । चंदराओ सव्वे पर 'पेउसदिट्ठीए पासंतो कमेण रायमंदिरं उवागच्छेइ, गयरयणाओ उत्तरिऊणं * निसटायलfम्म आइचो विव रायसहाए उवविसर, तओ सो मंतिप्पमुहे सव्वे य पउरजणे य संभाविऊण विसज्जेइ । अह सभारिओ चंदराओ वि अंतेउरम्मि समागओ, पमुइआ गुणावली महादेवी चंदरायस्स पाए पणमेइ, सत्तसयभज्जाओ वि तीए पाएस पडेइरे, एवं सव्वे परुप्परं मिलिऊण कयकिच्चा परमपसण्णमाणसा
था । त नरवई ताणं सव्वासिं निवासणङ्कं भिण्ण-भिण्णावासे दाऊणं सयं तु गुणावलीए निवासम्मि ठिओ आसी । अच्चतहरिसियमणा सा सुरसरसवई निष्फाइऊण स भत्तारं जेमाविऊणं भिसं पीणेइ । तहेव य अण्णाओ सव्वाओ पियाओ परभत्तिलीणचित्ताओ चंदराएण सद्धिं कीलंतीओ खीरनीरं पिव जलमच्छीव सिणेहभावेण चितीओ कया वि सव्वक्कीभावं न दंसेइरे । जहिं भत्ता अइनिउणो होइ तर्हि "विसमया न हवेइ, तओ सत्यभज्जाओ व एगचित्तं पिव सह चिट्ठति रमंति विविहाओ य कीलाओ विहेइरे । चंदराएण गुणावली पट्टदेवीपयम्मि ठविआ, अण्णाओ वि महिसीओ तं दट्ट्णं परमसंतोसं पवण्णाओ । एवं चंदरायनरवई सुहेण रज्जं पसासंतो पउरजणाणं पि अईव पिययमो होत्था । अह अन्नया रहंसि संठिआ गुणावली हासजणगवयणेहिं
१ पीयूषदृष्टया । २ निषधाचले । ३ संभाव्य प्रसन्नदृष्टया दृष्ट्वा । ४ निष्पाद्य । ५ विषमता ।
For Personal & Private Use Only
चउत्थो उद्देसो
રરકા
www.jainelibrary.org