________________
सिरिचंदरायचरिए
॥२१७॥
Jain Education International
मियाः । तइया गयणम्मि संठिआ खेअरा वि निरुंमियनियरहा खणं तहिं चिट्ठेइरे । तओ ससिणेहदिट्ठीए सव्वा संभासिऊण पेमलालच्छी पयाणदिसं गिण्हे ।
अह सासू, चंदरायस्स भालम्मि कुंकुमेण तिलगं काऊण करकमलम्मि पुव्वपुण्ण पुंजसरिसं नालिएरफलं पयच्छेइ । तओ चंदरायसमाइट्ठा सेणिगा तेण सह पयाणं कुणेइरे । दुंदुहिनिणाएण दिसाओ गज्जाविंतो मयरज्झयनरवणा अणुसरिओ चंदराओ नयरीमज्झमग्गेण निग्गच्छंतो चेउप्पहम्मि समागओ, तत्थ पउरजणा मुत्ताहलेहिं तं वढावेइरे, तग्गुणे गायंतीओ जुवईओ पेमलालच्छीसहीओ य 'चंदराओ चिरं जीवेउ' त्ति आसीसं rest | पुणो इह नयरीए सत्तरं समागंतूणं दंसणं दायव्वं, अम्हे तुव मंगलदीवं काहिमो । एवं सव्वेसि सुहासीसं घेण ते सव्वे साणंद समहं ससोहं च गच्छंता सिद्धायलगिरिवरस्स समीवं समागया, तत्थ य तलहट्टिगं संपप्य सनुराइपरियण- परिवरिओ चंदराओ सिरिउसहजिणीसरस्स थुई कुणतो महातित्थं वंदेइ थुणेइ यनमुक्कारसमो मंतो, सतुंजयसमो गिरी । सुज्जकुंडभवं नीरं न संति भुवणन्तए ॥९७॥ किच्चा पावसहरसाई, हच्चा जंतुसयाणि य । इमं तित्थं समासज्ज, तिरिया वि दिवंगया || ९८ || सत्तुं जयं हि शात्ता, नमिअ रेवयायलं । गयपए सिणाइत्ता, पुणो जम्मो न विज्जइ ॥ ९९ ॥ जो दिट्ठो हरए पावं, णओ हणइ दुग्गई । सिद्धगिरी जएज्जेसो, अक्खयाणंददायगो ॥१००॥ इअ थुई पढिऊण विमलायलगिरिवरं आरोहिऊण उसहप्पहुं च अच्चिऊण कमेण य सव्वाई चेहयाई
१. चतुष्पथे - चौटू । २. रेवताचलम् ।
१९
For Personal & Private Use Only)
चउत्थो
उद्दे
॥२१७॥
www.jainelibrary.org