SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिए चउत्थो उहेसो ॥२१८॥ KAREKKKKRKEKKERRREK वंदिऊण पच्छा तलहट्टिगाए समागओ । तओ चंदराओ मयरज्झयनरवइपमुहे सव्वे निवत्ताविऊणं आभापुरि पड़ पयाणं विहेइ, मयरज्झओ नरवई तं आपुच्छिऊणं विमलापुरिंगच्छित्था। सपरिवारो सिवकुमारो वि चंदराएण सद्धिं निस्सरेइ सो मग्गम्मि पच्चहं नवनवनाडगाइं कुणंतो तस्स चित्तं रंजेइ । एवं चंदराओ निरंतरं पयाणं करितो विविहदेसे पेक्खमाणो अणेगनरिंदगणे नियाहीणे विहेतो, नियसेण्णम्मि वुइडिं कुव्वंतो पए पए पइपुरं नरवइकण्णाओ परिणयंतो कमेण पोयणपुरनयरं समागच्छित्था, तस्स परिसरम्मि ससेण्णो स निवासं विहेइ । तं चेव एवं नगरं, जत्थ पुरा चंदराओ कुक्कुडभावेण तहिं समागओ, तस्स य सैरं सउणं मन्निऊण सेटिपुत्तो लीलाहरो जो विदेसं गओ आसी, सो दइव्वजोगेण तम्मि चेव दिणम्मि विदेसाओ गिहम्मि समागओ, तओ तस्स अहिलकुडुंबवग्गम्मि आणंदो पयट्टिओ होसी । तस्स लीलाहरस्स पत्तीए लीलावईए कुक्कुडेण समं परमो सिणेहो तइआ अणुबद्धो आसी, सा कुक्कुडत्तणसिणेहं सुमरंती नियप्पियस्स अणुण्णं घेत्तूणं चंदरायं स-धरम्मि भोयणटुं निमंतेइ, बहुविह-साइटभोयणजाएहिं तस्स भत्ति विहेइ, सो वि चंदराओ तं नियबहिणीसमं मण्णंतो वत्थाहरणाईईि तं सक्कारेइ, तओ तीए निद्दसं घेत्तूणं नियावासम्मि समागओ। तम्मि दिणम्मि रयणीमज्झम्मि जं जायं तं मुणेह इओ य देवसहासंठिओ देविंदो सुराणं पुरओ भणेइ-'जंबुद्दीवे भरहखेत्तं अत्थि, तत्थ आभानयरीए चंदनरीसरो रज्जं पसासेइ, तस्स अवरमाऊए वीरमईए सो कुक्कुडो विणिम्मिओ, सो सिद्धायलं गओ समाणो ॥२१८॥ १. स्वरं शकुन मत्त्वा । Jan Education Internal For Personal & Private Use Only ... w.jainelorary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy