________________
सिरिचंदरायचरिण
चउत्थो उहेसो
॥२१९॥
महातित्थप्पहावेण मूरिअकुंडनिमज्जणेण य मणूसत्तणं संपत्तो, सदारसंतुट्ठो सीलव्यओ सो अहुणा पोयणपुरम्मि चिट्ठइ, मेरुं पिव तं नरिंदं सीलाओ चालिउं देवो विज्जाहरो वा को वि न सको' इअ सक्कवयणं सोच्चा असद्दहंतो को वि देवो तं परिक्खिउं सज्जो मज्झरयणीए पोयणपुरम्मि समागओ, सो अच्चतमजोहरं विज्जाहरीरूवं विउविऊणं उज्जाणमज्झम्मि करुणसरेण रुवइ, निद्दाविरहिओ चंदराओ रुयणसई सोच्चा विचिंतेइ-अहो ! अहुणा अड्रहरत्तसमए दुहिणी काई अबला अत्थि जा एवं रोअइ, तीए निरिक्खणं कायव्वं ति वियारिऊणं परुवयारिक्कपरो सो एगागी खग्गहत्थो सज्जो रोयणसराणुसारेण वच्चंतो उज्जाणस्स "निउंजभागम्मि समागओ, तहिं कामदेवदीवमालं पिव दिव्वालंकारविहसियदेहं तं विज्जाहरि पासिऊणं विम्हयमावण्णो सो पुच्छेइ-सुंदरंगि ! तुं एगागिणी मज्झरत्तीए केण दुक्खेण इह संठिआ रोएसि ?, का सि तुम ?, ममाओ भयं मा संकसु, जं दुक्खं तुम्ह अस्थि, तं निस्संकमाणसेण मम कहेसु, तुम्ह दुक्खं अहं दूरीकरिस्सामि । एवं चंदरायस्स वयणाई सुणिऊण सा कहेइ-आभानरवइ ! अहं विज्जाहरस्स दुक्खसायरनिमग्गा पुत्ती अम्हि, मम वुत्तंतो अकहणीओ अस्थि, मम कूरसहावो सामी रूसिओ मए सद्धिं किलेसं विहेऊणं दीणं मं इह मोत्तूण कत्थ वि सो गओ, अविहेयव्वं तारिस अकजं तेण कयं, अणाहा हं कत्थ गच्छामि ?, अबलाए मम का गई होहिइ ?, तेण कारणेण 'निराहारा दीणा हं रोएमि वुत्तं च -
१. रुदनशब्दम् । २. सद्यः । ३. निकुन्जभागे । ४. निराधारा ।
।।२१९॥
in Education interna
For Personal & Private Use Only
T
w.jainelibrary.org