________________
सिरिचंदरायचरिप
चउत्था उद्देसो
॥२२०॥
दुब्बलस्स बलं राया, बालाणं रोयणं बलं । बलं मुक्खस्स मोणत्तं, चोरस्स 'अणओ बलं ॥१.१॥ __ अहुणा तुं मज्झ अक्कंदं निसमित्ता इह आगओ सि, अओ मम रक्खणं विहेसु, रुयंति मं चइउं न अरिहेसि, तुं भज्जाभावेण में अंगीकरिऊणं दुक्खसागराओ उद्धराहि, जगम्मि तुव जसो वुढि पाविहिइ, खत्तियनरा सरणागयवच्छला सुणिज्जति, अओ खत्तियनरवसह ! तुं मम पत्थणाभंग मा कुणाहि, परुवयाराऽऽसत्तं पुत्तं काई एव जणणी पसवेइ । वुत्तं चनियउअरपूरणे वि हु, असमत्था तेहि किंपि जाएहिं । सुसमत्था जे न परो, वयारिणो तेहि वि न किंपि ॥१०२॥
परपत्थणापबन्नं, मा जणणि ! जणेसि एरिसं पुत्तं । मा उअरे वि धरिज्जसु, पत्थिअमंगो कओ जेण ॥१०३॥ विहलं जो अवलंबइ, आवइपडियं च जो समुद्धरइ । सरणागयं च रक्खइ, 'तिसु तेसु अलंकिआ पुढवी ॥१०४॥
__ तुव आगिई एव परुवयारितणं सूएइ, अओ तुव सरणं चेव मम अस्थि । चंदराओ तीए विलयाए वयणं सोच्चा वएइ-महे ! सुकुलुब्भवाणं इत्थीणं एरिसं वयणं वोत्तुं न समुइयं, खत्तिया परदारपसत्ता न हुवेइरे, सुहगे ! जा वणिया परपुरिसं महेइ, तीए मुहंपि अदंसणीअं चिय, अइमहुरंपि परुच्छिद्रं पक्कन्नंउत्तमजणा नेव जेमेइरे, उच्छिद्रं अन्नं तु काग-सिगालाइणो भक्खंति, हरिणाहिवई अप्पणा हयं गयमेव खाएइ । अओ मुद्धे ! अजुत्तं वयणं मा वयाहि, जइ तुं कहेसि, तइया अहं तव भत्तुणा सह संगम कारेमि, एयम्मि जगम्मि अकुलीणा जे संति तेच्चिअ परजुवइरया हुवेइरे । वुत्तं च
१. अनयः । २. त्रिभिस्तैः । ३. वनितायाः । ५. परोच्छिष्टम् ।
॥२२०॥
Bin Education inten
For Personal Private Use Only
Tww.jainelibrary.org