SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिप चउत्था उद्देसो ॥२२०॥ दुब्बलस्स बलं राया, बालाणं रोयणं बलं । बलं मुक्खस्स मोणत्तं, चोरस्स 'अणओ बलं ॥१.१॥ __ अहुणा तुं मज्झ अक्कंदं निसमित्ता इह आगओ सि, अओ मम रक्खणं विहेसु, रुयंति मं चइउं न अरिहेसि, तुं भज्जाभावेण में अंगीकरिऊणं दुक्खसागराओ उद्धराहि, जगम्मि तुव जसो वुढि पाविहिइ, खत्तियनरा सरणागयवच्छला सुणिज्जति, अओ खत्तियनरवसह ! तुं मम पत्थणाभंग मा कुणाहि, परुवयाराऽऽसत्तं पुत्तं काई एव जणणी पसवेइ । वुत्तं चनियउअरपूरणे वि हु, असमत्था तेहि किंपि जाएहिं । सुसमत्था जे न परो, वयारिणो तेहि वि न किंपि ॥१०२॥ परपत्थणापबन्नं, मा जणणि ! जणेसि एरिसं पुत्तं । मा उअरे वि धरिज्जसु, पत्थिअमंगो कओ जेण ॥१०३॥ विहलं जो अवलंबइ, आवइपडियं च जो समुद्धरइ । सरणागयं च रक्खइ, 'तिसु तेसु अलंकिआ पुढवी ॥१०४॥ __ तुव आगिई एव परुवयारितणं सूएइ, अओ तुव सरणं चेव मम अस्थि । चंदराओ तीए विलयाए वयणं सोच्चा वएइ-महे ! सुकुलुब्भवाणं इत्थीणं एरिसं वयणं वोत्तुं न समुइयं, खत्तिया परदारपसत्ता न हुवेइरे, सुहगे ! जा वणिया परपुरिसं महेइ, तीए मुहंपि अदंसणीअं चिय, अइमहुरंपि परुच्छिद्रं पक्कन्नंउत्तमजणा नेव जेमेइरे, उच्छिद्रं अन्नं तु काग-सिगालाइणो भक्खंति, हरिणाहिवई अप्पणा हयं गयमेव खाएइ । अओ मुद्धे ! अजुत्तं वयणं मा वयाहि, जइ तुं कहेसि, तइया अहं तव भत्तुणा सह संगम कारेमि, एयम्मि जगम्मि अकुलीणा जे संति तेच्चिअ परजुवइरया हुवेइरे । वुत्तं च १. अनयः । २. त्रिभिस्तैः । ३. वनितायाः । ५. परोच्छिष्टम् । ॥२२०॥ Bin Education inten For Personal Private Use Only Tww.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy