________________
सिरिचंदरायचरिप
॥१५॥
विमलापुरीए अहं विलोइआ, अहं तु इहेव तुम्ह सन्निहिरिम संठिआ आसी, पुणोनिया रससयकोसपज्जते वट्टेइ, तत्थ गमणे आगमणे य छत्तीससयकोसा हवंति, तो एगाए रयणीए तहि गमा तत्तो य आगमणं च कहं संभवेज्जा ?, तो सव्वहा तुम्ह वयण अमाणणिज्ज़मेव, एरिसं च अणु इयं वयणं कहं मण्णिज्जइ ? । चंदराओ आह-अहं तुमं उबहसामि, तुम्ह वयणेसु मम अईव वीसासो अस्थि एवं वोत्तणं पसण्णमणो संजाओ । चंदनिवइस्स सिंहल-पुरोनरेसमिलणं तह य रणो । कण्णाइ पाणिगहणं, पच्चागमणं च बिइयम्मि ॥२६॥
इअ तवागच्छाहिवइ-सिरिकयंबप्पमुहाणेगतित्थोद्धारग-सासणप्पहावग-आबालबंभयारिसूरीसरसेहर-आयरियविजयनेमिसूरीसर-पट्टालंकार-समयण्णु-बच्छल्लवारिहिआयस्यि-विजयविण्णाण-सूरीसरपट्टधरसिद्धंतमहोदहि-पाइयभासाविसारयायरिय-विजयकत्थूरसूरिणा-विरहए पाइअसिरिचंदरायचरिए चंदशयस्स सिंहलपुरोनरेस-मिलण-भाडयरायकण्णापाणिग्गहण-आभापुरीपञ्चागमण-सरूवो
बीओ उद्देसो-समत्तो
॥९५॥
Jan Education international
For Personal Private Use Only
www.janetbrary.org