________________
सिरिचंद रायचरिए
चउत्यो
उद्देसो
॥२३॥
लद्धे वि माणुसभवे अपत्तसद्धम्मो महारंभ-महापरिग्गहाइपावकम्मपसत्तो मूढो जीवो निरयगई गच्छेइ, तहिं च अणेगविहाई कट्ठाई सहेइ, दुरंददुक्खाणं नियाणं तु विसय-कसाया एव वियाणियव्वा, तेसु आसत्तो जीवो विवेगवियली किच्चाकिच्चाई न याणेइ, अओ च्चित्र 'सहियं न साहेइ । ममयागणिगा विसयासत्तं जीवं वसीकाऊणं जहिच्छ नच्चावेइ, परवसपडिओ मोहंधो पाणी सव्वविणासकारिणीए भवभमणकारिणीए तीए सरूवं न वियाणेइ, वीसरिअ-निअसरूवो पंचिंदियविसयसुहरओ अवियाणियसुद्धदेवगुरुधम्मसरूवो कुदेव-गुरुधम्माराहणपरो सो सुदेवाइयं उविक्खेइ, पुणो वि तेअय- कम्मणसरीरनावारूढो सोरागदोसेण भवसमुद्दम्मि तह भमेइ जह सिवफलदायगं जिणागमतडं न लहेइ, एवं चिरेण संसारम्मि परिअडंतो जया सुहनिमित्तसंजोगो होज्जा तइया एगंतहियगरं सम्मत्तं लहेइ, कमेण य देसविरई, तया य तस्स वएमु पच्चक्खाणम्मि य तिव्वयमा रुई जायइ, अओ सणियं सणियं पुवनिवद्धाई कम्माई झिजंति, इह दुवालसव्वयाई पालितस्स कासइ पुण्णुदएण सव्वविरइपरिणामो हवेइ । वुत्तं च___ सम्मत्तम्मि उ लद्धे, पलियपुहुत्तेण सावओ होज्जा । चरणोवसम-खयाणं, सागरसंखंतरा हुँति ॥१२३॥
तओ सो चारित्तं घेत्तणं अपमत्तभावेण तं पालितो रेयग-पूरगाइविहाणेण पंचविहपाणाणं सिद्धिं किच्चा कमेण अट्रंग जोगं साहेइ, तारादिढिं पारब्भ नियमपमुहजोगंगाराहणपरो "अमयाणुटाणेण कमेण जीवो 'सुद्धप्प
१. स्वहितम् । २. व्रतेषु । ३ हृदि प्राणो गुदेऽपानः, समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो, व्यानः सर्वशरीरगः ॥ ४. यम-नियमाऽऽ-सन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयः-इति-अष्टौ अझानि । ५. अमृतानुष्ठानेन । ६. शुद्धात्मस्वरूपम् ।
॥२३॥
Jain Education in
For Personal Private Use Only