________________
सिरिचंद
रायचरिणी
IIRIRII
सरूवं लभ्रूण अणंतकालसमावरिअं केवलनाणं पयडेइ, पज्जंते केवलीहूओ सो जोगत्तिगं निरंभिऊण अलेसीभावं पवण्णो एरंडवीअदिटुंतेण देहं चइऊण पंचमि गई पावेइ, जहिं गयस्स जीवस्स साइअणंता ठिई अस्थि । अन्नं च तो संसारकारणभूअकम्माणं अच्चंतविणासाओ पच्चागमणं तस्स जीवस्स न सिया । तम्हा भो ! भविया ! अन्वावाहं अक्खयमुहं जरामरणरहियं सासयपयं जइ इच्छह तया अहिंसामूलं सद्धम्मं आराहेह, जीवहिंसा सव्वहा न कायव्वा, वुत्तं च
हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिअहाणं, कए अ नासेइ अप्पाणं ॥१२४॥ किं ताए पढियाए, पयकोडीए पलालभूआए । जत्थित्तियं न नायं, 'परस्स पीडा न कायव्वा' ॥१२५।। इक्कस्स कए निअजी-विअस्स बहुआउ जीवकोडीओ । दुक्खे ठवंति जे केइ, ताण किं सासयं जीअं ।।१२६॥
न सा दिक्खा न सा भिक्खा, न तं दाणं न सो तवो । न तं झाणं न तं मोणं, दया जहिं न विज्जइ ॥१२७॥ तम्हा दयामूल सव्वण्णुपणीअ-धम्माराहणं विणा पाणिणो सिवमुहं नेव पावेइरे, अओ
सासयमुहमिच्छंता, भव्वा ! विसुद्धभावओ। जिणिदकहियं धर्म, सम्मं सइ निसेवह ॥१२८।।
संतरससुहामग्गा, होह तत्तनिरिक्खगा । जएहू कम्ममोक्खटुं, होज्ज सिद्धिसुहं जओ ।।१२९॥ इह करकंकणदसणटुं आयंसस्स न पयोयणं तह अवरदिटुंतदंसणं निष्फलमेव, 'मईयं सरूवं चेव पेक्खेह । एवं सिरिमणिसुव्वयभगवओ सुहारसमइयं देसणं समायण्णिऊण चंदरायपमुहा परिसा अच्चंतपमुइया
१. मदीयम् ।
॥२३॥
JainEducation internama
For Personal & Private Use Only
www.jainelibrary.org