________________
परिचंद
रायचरिण
॥२३३॥
होत्था, वेरग्गवासियमाणसा केवि जहसत्तिं वयनियमग्गहणतल्लिच्छा जाया । तयाणिं चंदराओ विरइयंजली समुट्ठाय पहुं नमंसित्ता पुच्छइ-हे भय ! केण कम्मेण विमाऊए अहं कुक्कुडो विणिम्मिओ ?, नडेहिं सद्धि केण कम्मुणा अहं भमिओ ?, कहं च पेमलालच्छीए करम्मि आगो ?, केण कम्मेण विमलायलगओ मणुअत्तणं संपत्तो ?, कहं च हिंसगमंतिणा एरिसं पबलं वंचणं विहिअं?, कणगज्झयकुमारो केण कम्मेण कुद्वित्तणं संपत्तो ?, गुणावलीए य सह पुणो संजोगो केण कम्मेण जाओ त्ति, ? कालत्तयसव्वभाववियाणग ! तिलोगनाह ! भवजलहिपोयसम ! बीयराग ! भयवं ! तुव अण्णायं किंचि वि नत्थि, अओ मम सव्वे संसए छिंदाहि । एवं चंदरा- । यस्स विण्णत्तिं निसमिऊण जगणाहो तस्स पुव्वभवसरूवं वोत्तं पारभेइ-अस्थि जंबूदीवस्स भरहखेत्तम्मि वियब्भनामो देसो, तहिं जगतिलगभूआ मणोहरा तिलगापुरी नाम नयरी अत्थि, तहिं च विजियाऽरिगणो मयणब्भमो नाम नरवई रज्ज पसासेइ, तस्स विज्जुप्पहासरिसा कमलमाला नामेणं भारिआ, तीए य कप्परुक्खमंजरीसमा तिलगमंजरी नाम नंदणा अस्थि । सा बालत्तणाओ मिच्छत्तवासियमाणसा भक्खाऽभक्खविवेगरहिआ पावुदएण सइ जिणधम्म'पउसेइ, जह चंदणतरू मक्खिआए न रोएइ, तत्तो न चंदणस्स हाणी परंतु सा तस्स सुरहिलाहाओ वंचिआ होइ,तह जिणधम्मस्स नेव हाणी किंतु सा सयमेव दुरंतदुक्खभायणं होइ । मज्जेण सिंचिआ विसकल्लिव्व सा रायपुत्ती मायापिऊहिं पालिज्जमाणा कमेण बुइिंढ पावेइ, तह वि तीए हिययम्मि लसुणम्मि कत्थूरिगासुगंधव्व सिवसम्मदायगो जिणधम्मो आवासं न विहेइ । अह तस्स नरिंदस्स सुबुद्धिनामो सइवो अत्थि, तस्स रूबला
१. प्रद्वेष्टि ।
॥२३॥
Jan Education International
For Personal & Private Use Only
W
ww.jainelorary.org