________________
सिरिचंदरायचरिए
॥२३०॥
Jain Education Inter
fursaालाओ कम्मायत्तो जीवो वीसरिअनियप्पसरूवो विभावदसाए रमए, तम्हा तम्मि कम्मरायबलं eferri art, इमस्स जीवस्स असंखिज्जपएसा संति, तेसिं असुं पएसेसुं कम्माई न पहविरे, अओ च्चिय deer कमेणावरिआ संति, तम्हा अस्स जीवस्स चेयण्णसरूवं निरंतरं चिह्न, जइ ते पसा कम्मावरिया होज्जा तझ्या जीवो अजीवत्तणं पावेज्जा । अणाइकालेण दिढकम्मबलावरिओ विमूढो जीवो अप्पणी नाणाइगुणे न पासेइ, मिच्छत्तवासणावासिओ अमुद्धपहम्मि पडिओ परवत्युं अप्पकेरं मन्नंतो मोहधियमई कामभोगपिवासिओ भवसायरम्मि भमेइ, झरंतमय-गयवर - कवोल - मूलमत्तभमरसेणिव्व पोग्गलियसुहरसासायसत्तो पुणो तहिं तहिं चैव परिभमेइ, जीवाणं मूलद्वाणं सुहुमनिगोओ अत्थि, सो य अववहाररासी कहिज्जइ, तत्थ य वालग्गपमियागासखेत्तम्मि असंखेज्जा गोलगा संति, पइगोलगं असंखेज्जा देहसरूवा निगोआ हवंति, इक्aिraम्मि निगोए य अणंतजीवा हुवेइरे । वृत्तं च-
गोला य असंखिज्जा, असंखनिगोयओ हवइ गोलो । इक्किक्कम्मि निगोए, अनंतजीवा मुणेयव्वा ॥ १२१ ॥ अच्चतमुहुमभावं पडिवन्नाणं एएसिं जीवाणं सरूवं विसिनाणिणो च्चिय जाणेइरे । अणाइकालाओ जीवा मुहमनिगोयसंठिआ संति । वुत्तं च-
अस्थि अणता जीवा, जेहि न पत्तो तसाइपरिणामो । उप्पज्जेति चयंति य, पुणो वि तत्थेव तत्थेव ॥ १२२ ॥
ताणं को वि दइव्वजोगेण तहाभव्वत्ताइभावाओ वायरपुढवीकायाइरूवववहाररासिं आगच्छ, तओ विणिग्गओ जीवो विगलिंदियत्तणं पावर, तत्तो पंचिदियतिरिएमु समागच्छ, तओ य कमेण मणुअत्तणं लहेइ,
For Personal & Private Use Only
चउत्थो
उसो
॥२३०॥
www.jainelibrary.org