________________
सिरिचंदरायचरिण
॥९॥
सेले सेले न माणिक्कं, मोत्तियं न गए गए । साहवो न हि सब्वत्थ, चंदणं न वणे वणे ॥१३॥
महंताणं पि विवत्तिदाइणो दुज्जणा लोगम्मि बहवो दीसंति । अम्हे वि पुण्णसालिणो जओ खेमगरं सिरिमंताणं दसणं लहित्था। अबरं च देव ! निज्जियदेवरमणीरूवा का इमा कन्ना ?, कहं च लद्धा ? नाह ! एयाए वुत्तंतं जइ अगोवणीयं तया निवेएसु । निवइणा विवरीयसिक्खियतुरंगमस्स, वावीमज्झगयजालिगासोवाणपंतीए पायालमज्झगमणस्स, वणमझगयतावसाहमस्स कण्णाए य सन्चो वुतंतो कहिओ । अच्चभुयं तं वुत्तंतं निसामित्ता सव्वसामंता महाराय पसंसित्था । तओ समारूढतुरंगरयणो महीवई कण्णासामंताइपरिवरिओ समहूस नियनयरिं पविसित्था । ___अह वीरसेणनरेसो नियदूअं संपेसिऊण पउमसेहरनरवइ इत्थं जाणावेइ, तुम्हाणं तणया सकुसला इह अत्थि, तं मिलिउं तुमए सिग्धं समागंतव्वं, तुमं झायंती चंदावई तणया तुम्ह पायसरोयदंसणे अईव ऊसुगा वइ । विण्णायनियपुत्तीवुत्ततो पउमपुरीवई पउमसेहरो राया मउडरहियनियदेहलग्गाहरणेहिं दूर्भ सकारिऊणं सपरिवारो आभापुरि समागओ ।
अह वियाणियतयागमणवुत्ततो वीरसेणभवो महया महेणं तस्स नरिंदस्स सागयं कुणित्था । परोप्परविहिय दिढालिंगणा ते असीमाणंदरसनिमग्गा जाया । तो वीरसेणनरिंदो चंदावईए सयलवुत्ततं पउमसेहरभूवइणो कहित्था | पुत्तिदुक्खसवणजायसमवेयणो पउमसेहरो वएइ-आ ! विचित्ता दइव्वगई, कत्थ एयाए
१ उत्सुका-उत्कण्ठिता।
॥९॥
Jan Education
For Personal Private Use Only